SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९१ धातुसर्गः 'शीङ्' स्वप्ने (सोना)। (अदादौ) परस्मैपदे (अ०) लटि-शेते, शयाते, शेरते। वि०लि०-शयीत, शयीयाताम्, शयीरन्। भावे-शय्यते। ‘णिजि'-शाययति-ते। 'पत्ल' पतने गतौ वा गिरना, जाना)। (भ्वादौ) परस्मैपदे (अ०) लटि-पतति, पततः, पतन्ति। वि०लि०-पतेत्, पतेताम् पतेयुः। यथा-अस्त्र पतेन्मङ्गलभङ्गलक्ष्म इ०वि०वृ०। 'स्मृ' स्मरणे (चिन्तायाम्) चिन्ता करना, ध्यान करना)। (भ्वादौ) परस्मैपदे (स०) लटि-स्मरति, स्मरतः, स्मरन्ति। यथा-नक्रङ्गते चापररात्रमेषामेतत्परं वासववत्स्मरन्ति इति वि०। लोटि-(प्र०पु०) स्मरतु स्मरतात्। स्मरताम्। स्मरन्तु। (म०पु०) स्मर, स्मरतात्, स्मरतम्, स्मरता (उ०पु०) स्मराणि, स्मराव, स्मरामा यथा---'स्मर' रामं करणं च विष्णुरूपम्' इ० ग्र०ला०१/२। वि०लि०-स्मरेत्, स्मरेताम्, स्मरेयुः। _ 'षिधु' संराद्धौ। संसद्धिः = निष्पत्तिः (सिद्ध होना, पूर्ण हो जाना)। (दिवादी) परस्मैपदे (अ०) लटि-सिद्ध्यति, सिद्ध्यतः, सिद्ध्यन्ति। यथा-'प्रारब्धं सिद्धयति' तदा इ०वि०मा०। वि०लि०-सिद्ध्येत्, सिद्ध्येताम, सिद्धयेयः। 'फल' निष्पत्तौ (सफल होना, कामसिद्ध होना, परिणाम निकलना। (भ्वादौ) परस्मैपदे (अ०) लटि-फलति, फलतः, फलन्ति। वि०लि०-फलेत्, फलेताम्, फलेयुः। यथाफलेद्यदि प्राक्तनमेव तत्किम् इ०वि०वृ०। 'वृङ्' सम्भक्तौ वरणे च (स्वीकार करना, वरण करना)। (क्रयादौ) आत्मनेपदे (स०) लटि-वृणीते, वृणाते, वृणते। वि०लि०-वृणीत, वृणीयाताम्, वृणीरन्। वृज्वरणे (वरण काना, चुनना, वरना) (स्वादौ) परस्मैपदे (स०)। लटि-वृणोति, वृणुतः, वृण्वन्ति। वि०लि०-वृणुयात्, वृणुयाताम्, वृणुयुः। यथा'उल्लिख्य सामुद्रिकलक्षणानि वर: कुमारी वृणुयानिमित्तैः। इ०वि०वृ। 'क्षि' क्षये (अकर्मकः) (नाश करना) (अन्तर्भाविण्यर्थस्तु सकर्मकः)। (चुरादौ) आत्मनेपदे (अ०स०)। लटि-क्षीयते, क्षीयेते, क्षीयन्ते। यथा-'क्षीयन्ते' व्ययभवनादसत्सु वामम् इ०बृ०जा०। वि०लि०-क्षीयेत, क्षीयेयाताम्, क्षीयेरन्। ‘णश' अदर्शने (नष्ट होना, न दिखलाई पड़ना)। (दिवादी) परस्मैपदे (अ०) लटि-नश्यति, नश्यत:, नश्यन्ति। यथा—यदि न पश्यति नश्यति तत्कृतम् इ०वि०वृ०॥ वि०लि०--नश्येत्, नश्येताम्, नश्येयुः। यथा-'क्रूरस्य नश्येद्बलरूपसम्मद् इ०वि०वृ०॥ 'वि + णश' अदर्शने (नष्ट होना)। (दिवादी) परस्मैपदे (अ०)। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy