SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८५ धातुसर्गः वि + आङ् + हञ् कथने (कहना)। (भ्वादी) परस्मैपदे (स०) लटि–व्याहरति, व्याहरतः, व्याहरन्ति। वि०लि०-व्याहरेत्, व्याहरेताम्, व्याहरेयुः। आत्मनेपदे लटि–व्याहरते, व्याहरेते, व्याहरन्ते। वि०लि०-व्याहरेत, व्याहरेयाताम्, व्याहरेरन्। 'पठ्' व्यक्तायां वाचि (स्पष्ट बोलना)। (भ्वादौ) परस्मैपदे (स०) लटि-पठति, पठतः, पठन्ति। वि०लि०-पठेत्, पठेताम्, पठेयुः। क. पठ्यते। णिजि’पाठयति-ते। 'अधि + अङ्' अध्ययने (पढ़ना)। (अदादौ) आत्मनेपदे (अ०) लटि–अधीते, अधीयाते, अधीयते। वि०लि०-अधीयत, अधीयीयाताम्, अधीयीरन्। क० अधीयते। ‘णिजि'-अध्यापयति। .. 'प्रथ्' प्रख्याने (कहना, प्रख्यात करना)। (चुरादौ) परस्मैपदे (स०) लटि-प्रथयति, प्रथयत:, प्रथयन्ति। प्राथयति, प्राथयत:, प्राथयन्ति। वि०लि०प्रथयेत्, प्रथयेताम्, प्रथयेयुः। प्राथयेत्, प्राथयेताम्, प्राथयेयुः। . आत्मनेपदे लटि-प्रथते, प्रथेते, प्रथन्ते। वि०लि०-प्रथेत, प्रथेयाताम, प्रथेरन्। यथा-'हित्वा सपत्नमितरान् प्रथयन्ति सौम्याः' इति वि०मा०।। 'त' भाषार्थ: (बोलना)। (चुरादौ) (परस्मैपदे स०) लटि–तर्कयति, तर्कयत:, तर्कयन्ति। वि०लि०–तर्कयेत्, तर्कयेताम्, तर्कयेयुः। यथा'कथितफलविपाकैस्तर्कयेद्वर्तमानाम्' इति बृ० जा०।। 'आ + मन्' कथने (कहना)। (भ्वादौ) परस्मैपदे (स०) लटि-आमनति, आमनतः, आमनन्ति। वि०लि०-आमनेत्, आमनेताम्, आमनेयुः। यथा—मासे तिथौ च पृथुमङ्गलमामनन्ति (कथयन्ति) इ०वि०वृ०। ___ 'गा' गायने (गाना, कहना)। (जुहोत्यादौ) परस्मैपदे (स०) लटि-जगाति जगितः। जगीत: जगति। लिटि-जगौ, जगतुः, जगुः। यथा-'दक्षिणादित्य एति तदिति श्रुतिर्जगौ' इति। सूर्यशुद्धिमपरे नृणां जगुः' इति च वि०वृ०।। ‘आ + दिश्', नि + दिश्, निर्, + दिश् अथवा सम् + आ + दिश् = कथने (कहना)। (तुदादौ) परस्मैपदे (स०) लटि-आदिशति, आदिशतः, आदिशन्ति। वि०लि०-आदिशेत, आदिशेताम्, आदिशेयुः। यथा-सिद्धेस्तैरिह पर्वधर्मनयसत्कार्यादिकं त्वादिशेत्।' इति ग्र०ला०१। लटि–निदिशति, निदिशतः, निदिशन्ति। वि०लि०-निदिशेत्, निदिशेताम्, निदिशेयुः। लटि-निर्दिशति, निर्दिशत:, निर्दिशन्ति। वि०लि०-निर्दिशेत, निर्दिशेताम्, निर्दिशेयुः। यथा-निर्दिशन्त्य-- (कथयन्ति) सितशौनकादय: इ०वि०वृ०। लटि–समादिशति, समादिशतः, समादिशन्ति, वि०लि०-समादिशेताम्, समादिशेयुः। यथा-'तत्कालेस्रवणं समादिशेत्' इ०बृ०जा०। 'दिश्' अतिसर्जने = अतिसर्जनं दानम् (देना)। (तुदादौ) परस्मैपदे (स०) For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy