SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः परि + वर्ध अर्थात् सम् + यथा अर्थात् गुणना। परस्मैपदे लटि-परिवर्धयति, परिवर्धयतः, परिवर्धयन्ति । वि०लि० - परिवर्धयेत्, परिवर्धयेताम् परिवर्धयेयुः । लटि-संवर्धयति, संवर्धयतः, संवर्धयन्ति । वि०लि० - संवर्धयेत्, संवर्धयेताम्, संवर्धयेयुः । 'हन्' हिंसागत्योः। हिंसा, हननं, पूरणं, अङ्कगुणनम्। (गुणना, जाना)। ( अदादौ ) – परस्मैपदे - (स० ) । Acharya Shri Kailassagarsuri Gyanmandir लटि - हन्ति, हतः, घ्नन्ति, यथा- 'सौम्यव्यधो 'हन्ति' सुखानि शश्वत्' इति वि०वृ०। वा - 'दशदिनकृतपापं 'हन्ति' सिद्धान्तवेत्ता' । इ०मु०पी०धा०विवृतौ । यथा-' -'घ्नन्ति' शुभमविघ्नमातरः इ०वि०वृ० । वि०लि० - हन्यात्, हन्याताम् हन्युः । यथा— 'गुण्यान्त्यमङ्कं गुणकेन हन्यात्' इति लीलावत्याम्। भावे 'हन्यते'। 'भज' सेवायां भागे च (भक्ति, भाग देना)। (भ्वादौ) परस्मैपदे - (स० )। लटि - भजति, भजत:, भजन्ति । वि०लि० भजेत्, भजेताम् भजेयुः । यथा - 'भजति' युवतिरेभिर्भूपसीमन्तिनीत्वम्' इ०वि०वृ० । आत्मनेपदे लटि - भजते, भजेते, भजन्ते । वि०लि०-भजेत, भजेयाताम् भजेरन् । यथा— 'भजेत भुक्त्यन्तरभुक्तियोगे:' इ०वि०वृ० । परि + भज अथवा वि + भज अर्थात् भागे ( भाग देना) । " १७३ लटि - परिभजति, परिभजतः परिभजन्ति । वि०लि० - परिभजेत्, परिभजेताम्, परिभजेयुः । लटि-विभजति, विभजतः, विभजन्ति । वि०लि०- विभजेत्, विभजेताम्, विभजेयुः । 'भाज' पृथक्कर्मणि (अलग करना, पृथक् करना, भाग देना )। (चुरादौ ) परस्मैपदे (स० ) । लटि - भाजयति, भाजयतः, भाजयन्ति । वि०लि०- भाजयेत्, भाजयेताम् भाजयेयुः । आत्मनेपदे लटि — भाजयते, भाजयेते, भाजयन्ते । वि०लि० - भाजयेत, भाजयेयाताम्, भाजयेरन्। - परि + भाज अथवा वि + भाज अर्थात् भागे, भजने ( भाग देना) परस्मैपदे लटि - परिभाजयति, परिभाजयतः, परिभाजयन्ति । वि०लि०- परिभाजयेत्, परिभाजयेताम्, परिभाजयेयुः । लटि - विभाजयति, विभाजयतः, विभाजयन्ति । वि०लि० - विभाजयेत्, विभाजयेताम्, विभाजयेयुः । , 'हृञ् हरणे । हरणं = विभाजनं (बांटना, भाग देना ) प्रापणं स्वीकार:, स्तेयं, नाशनं च । (हरण करना, चुराना)। (भ्वादौ) परस्मैपदे (स० ) । For Private and Personal Use Only लटि - हरति, हरत:, हरन्ति । यथा - एकोंऽशं 'हरति' बली तथाऽऽहसत्य:' इ०बृ०जा० । वि०लि० - हरेत्, हरेताम्, हरेयुः । यथा - ' भागं हरेदवर्गान्नित्यं द्विगुणेन वर्गमूलेन ।' इत्यार्यभट्टीये ।
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy