SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः यथा - 'भक्तो गुणः शुद्धयति येन तेन' इति ली०व० | 'ओहाक्' त्यागे ( छोड़ देना, त्याग देना ) । 'जुहोत्यादौ) (स० ) - लटि – जहाति, जहित: जहीतः । जहति । वि०लि० - जह्यात्, जह्याताम्, जह्यु: । लोटि - ( प्र०पु० ) जहातु जहितात् जहीतात् । जहिताम् जहीताम् । जहतु । ( म०पु० ) जहाहि जहिहि जहीहि जहितात् जहीतात्। जहितम् जहीतम्। जहित जहीत। (उ०पु० ) जहानि, जहाव, जहाम । यथा-' - ' तदनु जहीहि गृहोयांश्च शेषम्' इति ग्रह०४। भावकर्मणोः आत्मनेपदे Acharya Shri Kailassagarsuri Gyanmandir लटि - हीयते, हीयेते, हीयन्ते । वि०लि० - हीयेत, हीयेयाताम्, हीयेरन् । रिपुगृहगतैर्हियते स्वत्रिभागः इति बृहज्जातके । यथा 'ऊन' परिहाणे (घटाना), लीन होना, नष्ट करना) । (चुरादौ ) परस्मैपदे – (स०अ० ) । लटि - ऊनयति, ऊनयतः, ऊनयन्ति । वि०लि० – ऊनयेत्, ऊनयेताम्, ऊनयेयुः । १७१ आत्मनेपदेलटि - ऊनयते, ऊनयेते, ऊनयन्ते । वि०लि० – ऊनयेत, ऊनयेयाताम्, ऊनयेरन् । 'हस' ह्रस्वत्वे, शब्दे च (छोटा हो जाना, शब्द करना)। (भ्वादौ) परस्मैपदे – (अ० ) । लटि - ह्रसति, हसत:, हसन्ति । वि०लि० - हसेत्, हसेताम्, हसेयुः । यथा - 'नीचेऽतोऽर्द्धं ह्रसति हि ततश्चान्तरस्थेऽनुपात:' इति । 'सत्स्वर्द्ध हसति तथैकराशिकानाम्' इति च बृहज्जातके। 'हिसि' हिंसायाम् (मारना, नष्ट करना) । परस्मैपदे – (रुधादौ), (स० ) । लटि - हिनस्ति, हिंस्तः, हिंसति । वि०लि० - हिंस्यात्, हिंस्याताम्, हिंस्युः । - 'वामं हिनस्त्य' परं रविः' इति । यथा अथवा - 'नान्यो ग्रहः सदृशमन्यफलं हिनस्ति' इति च बृ०जा० । 'त्यज' हानौ ( छोड़ना)। (भ्वादौ) परस्मैपदे – (स० ) । लटि - त्यजति त्यजतः त्यजन्ति । वि०लि० – त्ययेत्, त्यजेताम् त्यजेयुः । यथा—वेदाङ्गाष्टन वार्केन्द्रपक्षरन्ध्रतिथौ त्यजेत् । ' इति मुहूर्तचिन्तामणौ । अथवा—‘त्यजेत्तिथीन्द्वङ्कवसुक्षमातिथीरसौम्यवारान्' इति विद्यामाधवीये । लोटि - ( प्र०पु० ) त्यजतु त्यजतात् । त्यजताम् । त्यजन्तु । ( म०पु० ) त्यज त्यजतात् । त्यजतम्। त्यजत। (उ. पु.) त्यजानि, त्यजाव, त्यजाम । यथा - ' षण्मासं ग्रहभिन्नभं 'त्यज' शुभे इति मु० । कर्मकर्तके - त्यजते त्यजेते, त्यजन्ते । णिजित्याजयति-ते । " 'सृज् ' विसर्गे ( छोड़ना, खुलना, बनना) । ( विवादौ ) – आत्मनेपदे - ( अ० ) । लटि -- सृज्यते, सुज्येते, सुज्यन्ते । वि. लि. - सृज्येत, सृजेयाताम्, सृजेरन् । 'उद् + सृज' = विसर्गे ( छोड़ना)। अथवा वि + सज् For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy