SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृष्ट्यादिसर्गः १४५ अथ दृष्ट्यादि वर्ग:-१२ 'दर्शनपर्यायाः-अवलोकः, अवलोकनम्, अवेक्षणम्, अवेक्षा, आलोकः, आलोकनम्, आलोचनम्, ईक्षणम्, ईक्षा, दर्शनम्, दृक् (श्) (स्त्री), दृशिः, (स्त्री०), दृश्या (स्त्री), दृष्टिः (स्त्री), द्योतनम्, निध्यानम्, निभालनम्, निरीक्षणम्, निवर्णनम्, निशमनम्, निशामनम्, परिलोकनम्, प्रेक्षणम्, प्रेक्षा (स्त्री०), लोकः, लोकनम्, विलोकः, विलोकनम्, विलोचनम्, वीक्षणम् वीक्षा (स्त्री), समालोकः, समालोकनम् समालोचनम्,समीक्षणम्, समीक्षा (स्त्री)। 'प्रेक्षणक्रियाप०-अवलोकितम् (न०) आलोकितम् (न०), ईक्षितम् (न०), निरीक्षितम् (न०), वीक्षितम् (न०) इत्यादयः सर्वेशब्दा नपुंसके ज्ञेयाः।। ___ दर्शितप०-अभिवीक्षित:, अवलोकित:, अवेक्षितः, आलोकित:, ईक्षित:, दर्शितः, दृष्टः, निरीक्षितः, निभालित:, परिलोकितः, प्रदृष्टः, प्रविलोकित:, प्रसमीक्षितः, प्रेक्षितः, प्रोद्वीक्षितः, लोकित:, विलोकितः, वीक्षितः, सन्दर्शित:, सन्दृष्टः, सम्प्रदृष्टः समालोकिः, समीक्षितश्चैते सर्वे शब्दास्त्रिलिङ्गा भवन्ति। "दर्शनीयप०-अवलोकनीयः, अवलोकितव्यः, अवलोक्यः, अवेक्षणार्हः, अवेक्षणीयः, आलोकनार्हः, ईक्षणार्हः, ईक्षणीयः, ईक्षितुंयोग्यः, ईक्षितव्यः, ईक्ष्यः,द्रष्टव्यः द्रष्टुंयोग्य:, प्रेक्षणीयः, प्रेक्ष्यः, वीक्षणीयः, वीक्ष्यः, समीक्षणीयः, समीक्ष्यश्चैते त्रिलिङ्गाः। "द्रष्टप०-आलोकी (इन्) (त्रि०), दर्शकः, दर्शयिता (तृ), दर्शी (इन्), दृष्टिकर्ता (तृ), द्रष्टा (ष्ट्र), समालोकी (इन्) एते सर्वे त्रिलिङ्गाः। 'दृश्यप०-दृश्य: (त्रि०), प्रेक्ष्य: (त्रि०), वीक्ष्य: (त्रि०), समीक्ष्यः (त्रि०) "दृश्यप०-दृश्यम् (न०), प्रेक्ष्यम् (न०), वीक्ष्यम् (न०), समीक्ष्यम् (न०)। “दष्टवाव्ययप०-अवलोक्य (अ०), आलोक्य (अ०), दृष्ट्वा (अ०), निरीक्ष्य (अ०), प्रसमीक्ष्य (अ०), प्रेक्ष्य (अ०), विलोक्य (अ०), वीक्ष्य (अ०), सम्प्रेक्ष्य (अ०)। 'पश्यत्प०-अवलोकयन् (त्) (त्रि०), आलोकयन् (त्), (त्रि०), परिलोकयन् (त्) (त्रि०), पश्यन् (त्), (त्रि०), विलोकयन् (त्), (त्रि०)। "दश्यमानप०-अवेक्ष्यमाण: (त्रि०), आलोक्यमानः (त्रि०), ईक्ष्यमाण: (त्रि०), दृश्यमानः (त्रि०), निरीक्ष्यमाणः, (त्रि०), परिदृश्यमानः (त्रि०), परिलोक्यमानः (त्रि०), विलोक्यमान: (त्रि०), वीक्ष्यमाण: (त्रि०), सन्दृश्यमानः (त्रि०), सन्निरीक्ष्यमाणः (त्रि०), समालोक्यमान: (त्रि०)। (१) देखना (२) देखने की क्रिया (३) देखा (४) देखने योग्य (५) देखने वाला (६) देखा जाने वाला (७) दिखलाई देने वाली वस्तु (८) देख कर (९) देखता हुआ (१०) जो देखा जाता है। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy