SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३ आयुर्दायादिसर्गः तेनैव तत्प्रयोजनमुक्तम्'वारे प्रोक्तं कालहोरासु तस्यं' इति। चेष्टाबलप्रभेदौ-(१) अयनबलम्, (२) चेष्टाबलं, चैतौ चेष्टाबलस्य द्वौ भेदौ स्याताम्। तयोर्योग एव चेष्टाबल बोध्यम्। भावबलप०-भावबलम्, भाववीर्यम्, भावौजः। भावबलभेदौ-(१) भावदिग्बलम्, (२) भावदृग्बलं, चैतौ भावबलस्य द्वौ भेदौ स्याताम्। तत्र बुधगुरुदृशोर्योग: कार्यस्तदा स्फुटग्रहबलं स्यात्। रश्मिप०-अंशुः, करः, किरणः, मरीचि:, रश्मिः, शेषस्तु रवौ। रश्मिभेदौः-(१) उच्चरश्मि:, (२) चेष्टारश्मिश्चैतौ रश्मे भेदौ स्याताम्। इष्टप०-इष्टम्, शुभम्। कष्टप०-अशुभम्, कष्टम्। तत्प्रभेदौः-स्पष्टशुभम्, स्पष्टाशुभम्, स्फुटशुभम्, स्फुटाशुभम्। गुणकनामानि उच्चगुणक:, चेष्टागुणक:, स्फुटगुणक:, मध्यमाश्रयगुणकः स्पष्टाश्रयगुणक:, कर्मयोग्यगणकः। अंशायुःपर्यायौ-अंशायुः, सत्यायुः। आयुर्भागप०-आयुरंशाः, आयुर्भागाः, आयुर्लवाः। हानिप०-अपंचयः, अपहार:, हरणम्, हानिः। हानिभेदाः-(१) चक्रार्द्धहानि: (चक्रपातार्द्धहानिः), (२) शत्रुक्षेत्रगतहानिः, (३). अस्तगतहानिः, (४) लग्नस्थपापहानिः। (५) नीचभगतहानिः, (६) नीचभस्थग्रहयुक्तहानि श्चैतानि षड्विंधहरणानि स्युः। पिण्डायुर्गुणका:-(१) गोडब्जा:, (२) तत्त्वानि, (३) तिथयः, (४) रवयः, (५) दिनानि, (६) स्वर्गाः (७) नरवाः, चैते रवेः क्रमात्पिण्डायुर्गुणकाः सन्ति। निसर्गायुर्गुणका:-(१) नखाः, (२) भूः, (३) द्वौ, (४) गावः, (५) धृतिः, (६) नखराः, (७) पञ्चाशत्, चैते खे: क्रमान्तिसर्गायुर्गुणका: सन्ति। पिण्डायुःप्रभृतीनामंशप०-पिण्डायुरंशाः, पिण्डायुर्भागाः, पिण्डायुर्लवा:' निसर्गायुरंशा:, निसर्गायुर्भागाः, निसर्गायुर्लवा:, जीवायुरंशाः, जीवायुर्भागाः, जीवायुर्लवाः। हानिसंस्कृतायुरंशप०-हरणसंस्कृतायुरंशाः, हानिसंस्कृतायुर्भागाः, हानिसंस्कृतायुर्लवाः। वर्षाद्यायुः५०-अब्दाद्यायुः, वर्षमुखायुः, वर्षाद्यायुः शरदाननायुः समावदनायुः, हायनास्यायुः। अन्तर्दशाप०–अन्तरम्, अन्तर्दशा, पक्ता (क्त), पाचकः। दशाप्रवेशप०-दशानिवेशः, दशाप्रवेश:, दशासन्निवेशः, दायप्रवेशः। नक्षत्रप०-ऋक्षम्, नक्षत्रम्, भम, शेषस्तु नक्षत्रपर्याये। भभुक्तप०-इत:, गतः, प्रगतः, प्रयातः भभुक्तः, भयातः, यातः। भभोग्यप०-अगतः, अयातः, एष्यः, गम्यः, भगम्यः भभोगः, भभोग्य:, भैष्यः, भोग्य:, येयः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy