SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० ज्योतिर्विज्ञानशब्दकोषः धातुः, बलम्, बीजसमुद्भवम्, रेतः (अस्) (न०), वीर्य्यम्, नरनारीप० – जम्पती, जायापती, दम्पती, भार्यापती । अथवा द्वन्द्वम्, नृयुग्मम्, मिथुनम्, स्त्रीपुंसौ (पुं० द्वि०)। मैथुनप० – कामकेलिः (स्त्री०), ग्राम्यधर्म्म:, निधुवनम्, पशुक्रिया (स्त्री०), पशुधर्म्मः, मैथुनम्, मोहनम्, रतम्, रति: (स्त्री०), रह: (अस्) (न०), व्यवाय:, संवेशनम्, सम्प्रयोगः, सम्भोगः, सुरतम्। रक्तशुक्रमिश्रणप० – ऊल्बम्, कललम्। दौहृदप ० - दोहदम्, दौहृदम्, लालसा, श्रद्धा। Acharya Shri Kailassagarsuri Gyanmandir आधानप ० – आधानम्, गर्भाधानम्, निषेकः, बीजप्रक्षेपकालः । गर्भाशयप ० – उल्बम्, गर्भाशयः, जरायुः, गर्भझिल्ली' इति भाषा । " शुक्रम्। दोहदान्विताप ० - दोदान्विता, 0 श्रद्धालुः । गर्भप० – गरभः, गर्भः, दोहदलक्षणम्, भ्रूणः । गर्भवतीप० – अन्तर्वत्नी, आपन्नसत्त्वा, उदरिणी, गर्भवती, गर्भिणी, गुर्विणी, गुर्वी। - वैजनन:, सूतिमा: (अस्), सूतिमासः, जन्ममासः । प्रसवमासप ० - प्रशवप ० – उद्भवः, प्रसवः, प्रसूति: (स्त्री), विजननम्, सव:, समुद्भवः । प्रसूताप ० – जातसन्ताना, जातापत्या, नवप्रसूता, प्रजाता, प्रसववती, प्रसूता, प्रसूतिका, विजाता, सूतका, सूतिका । उपसूतिकाप ० - उपसूतका, उपसूतिका, उपप्रसूता, उपप्रसूतिका । सूतिकागृहप० अरिष्टम् सुतिकागारम्, सूतिकागृहम्, सूतिकागेहम्, सूतिकाभवनम्, सूतिकावासः, सूतिगृहम् । पुत्रप - आत्मज:, तनयः, नन्दनः, पुत्रः, शेषस्त्वन्यत्र । पुत्रीप० – आत्मजा, कन्या, दुहिता, पुत्री, शेषस्त्वन्यत्र । बालकप ० - अर्भ:, अर्भकः, उत्तानशयः, कुमारः, कुमारकः, क्षीरकण्ठः, क्षीरकण्ठकः, क्षीरपः, गर्भः, डिम्भ:, दारकः, पाकः, पृथकः, पोत, पोतकः, बालः, बालकः, बालिशः, माणवकः, मुष्टिन्धयः वटुः, वत्सः, शाव:, शावकः, शिशुः, शिशुकः, स्तनन्धयः, स्तनपः । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे मुहूर्त्तादिसर्गः दशमः ॥१०॥ For Private and Personal Use Only आयुर्दायादिसर्गः - ११ आयुः पर्यायाः - आयुः (पु०), आयु: (उस्) (नि०), जीवितकाल:, परमायुः (उस्)(न०)|| आयुष्यप ० - आयुष्यम्, पथ्यम्। अरिष्टप० – अरिष्टम्, अशुभम्, कष्टम् जन्यं, रिष्टम् । अरिष्टभेदाः – (१) गण्डारिष्टम्, (२) चन्द्रारिष्टम्, (सु) ग्रहारिष्टम्, (४) योगारिष्टम्,
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy