SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०० www.kobatirth.org ज्योतिर्विज्ञानशब्दकोषः लङ्कापर्यायाः – दशशिरः पुरी, रक्षसांपुरी, राक्षसालयः, रावणराजधानी, लंका । देवकन्याप० – कन्या, कन्याकुमारी, कुमारी, देवकन्या, देवसुतापुरी । काञ्चीभेदौ – (१) शिवकाञ्ची, (२) विष्णुकाञ्ची। माहिष्मतीपर्यायाः - चैद्यपुरी, माहिष्मती, शिशुपालनगरी । सह्यकुलाचलप ० – सह्यकुलपर्वत:, सह्यकुलाचलः, सह्यकुलाद्रिः । उज्जयिनीप ० - अवन्तिका, अवन्ती, उज्जयनी, उज्जयिनी, विशाला। कुरुक्षेत्रप० – कुरुक्षेत्रम् | हिमालय: प० - पार्वतीगुरुः, शीतगिरिः, हिमाचल:, हिमाद्रिः, हिमालयः । मेरुप ० – देवौक:, मेरुः, सुमेरुः, सुरालयः । शेषं तु देववर्गे । मध्यमग्रहप ०- -अस्पष्टग्रहः, अस्फुटखगः मध्यनभश्चरः, मध्यमग्रहः, मध्यमद्युचरः । मध्यमग्रहभेदाः—(१) तात्कालिकमध्यमग्रहः, (२) स्वपुरौदयिकमध्यमग्रहः, (३) लंकामध्यमार्कोदयकालिकमध्यमग्रहः । गतिपर्यायाः - इतिः, गतिः जव:, भुक्तिः । मध्यमगतिप ० ' - मध्यगतिः, मध्यभुक्तिः, मध्यमगतिः, मध्यमजव:, मध्यमभुक्तिः, मध्यमेतिः । Acharya Shri Kailassagarsuri Gyanmandir ग्रहतनुप ० २ – ग्रहतनुः, ग्रहदेहः, ग्रहवपुः, ग्रहशरीरम् । तात्कालिकमध्यमग्रहप ० – इष्टकालीनमध्यमग्रहः, तात्कालिकमध्यमग्रहः, सावयवदिनगणभवमध्यमग्रहः । स्वपुरौदयिकमध्यमग्रहप ० - औदयिकमध्यमग्रहः, प्रातः कालीनमध्यमग्रहः, स्वपुरौदयिकमध्यमग्रहः । लङ्कामध्यमार्कोदयकालिकमध्यमग्रहप ० - रेखास्थनगरमध्यमार्कोदयकालीनमध्यमग्रहः, लङ्कामध्यमार्कोदयकालिकमध्यमग्रहः । (१) रव्यादीनां मध्यमगतयः कलादिकाः । सू० चं० मं० बु० गु० शु० श० ५९ ७९० ३१ ५९ ५ ५९ २ ८ ३५ २६ ८ ८ ग्रहलाघवीयबुधकेन्द्रगतिः १८६ / २४, शुक्रकेन्द्रगति: ३७/० केतकीयबुधकेन्द्रगतिः २४५ / ३२, शुक्रकेन्द्रगति: ९६/८ ० ० रा० चं० २ ३ ११ ४१ For Private and Personal Use Only उ० ग्रहाः ६ कला: विकला: (२) महाभास्करीये - ग्रहतनुसाधनं यथा- षष्ट्युत्तरशतत्रयनिघ्नो वर्षगणो ग्रहतनुः (देहः) स्यात् । तेन समेता विहगा ध्रुवका उक्ता: ।
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy