SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणनादिसर्गः इह भजनप्रकारमाह भास्कर:भाज्याधरः शुद्ध्यति यद्गुणः स्यादन्त्यात्फलं तत्खलु भागहारे।' इति ली. व.। लब्धिवाचकशब्दाः-लाभ: (पुं०)। अवाप्ति:, प्राप्ति:, लब्धिः, समवाप्तिश्चैते स्त्रियाम्। अवाप्तम्, प्रापणम्, फमम्, भजनफलम्, भागफलम्, लभनम्, चैते क्लीबे। आप्तः, प्राप्त:, लब्धश्चैते त्रिषु। क्वचिद्भजनवाचकशब्दाः--अवाप्त:, आप्तः, आप्ति:, फलम्, लब्धम्, लब्धिश्चेत्यादय: शब्दाः क्वचिद्भजनार्थेऽपि प्रयुज्यन्ते। उदाहरणानीह अमरफलाधिमासयुक्तमिति। 'अब्धिषडङ्कलब्धैरूनाहैरिति। 'क्विभाब्जैरवाप्तांशयोग इति च ग्रहलाघवे। शेषवाचकशब्दाः-अवशिष्टः, अवशेषः, अवशेषितः, उच्छिष्टः, उर्वरितः, परिशिष्टः, परिशेषः, परिशेषित:, शेष: शेषितश्चैते त्रिषु। एते क्वचिद् भजनार्थमपि प्रयुज्यन्ते। निःशेषपर्यायाः-नि:शेषः, निरवशिष्टम्, निरवशेषः, निरवशेषितश्चैते त्रिषु। तष्टवाचकशब्दाः-कृशः, कृशारव्यकः, क्षयितः, तक्ष्यम्, तनु, तनूकृतम्, तष्टः, त्वष्टः, सूक्ष्मकृतश्चैते त्रिषु। सूक्ष्मीकरणम् (न०)। अन्तरवाचकशब्दाः---अन्तरम् (न०), अन्तरितः (त्रि०), छिद्रम्, रन्ध्रम्, विलम्, विवरम् चैते क्लीबे। * योज्यादीनां नामानि-१. योज्यः, (२) योजकः, (३) वियोज्य: (शोध्यः), (४) वियोजकः (शोधकः), (५) गुण्यः, (६) गुणकः, (७) भाज्यः, (८) भाजकश्चैते पुंल्लिङ्गाः। ___* सङ्कलनीयवाचकशब्दाः-परियोजनीयः, परियोजितव्यः, परियोज्यः, प्रयोजनीय:, प्रयोजितव्यः, प्रयोज्य:, योजनीयः, योजितव्यः, योज्य:, सङ्कलनीयः, सङ्कलितव्यः, सङ्कल्य:, संयोजनीयः, संयोजितव्यः, संयोज्यश्चैते त्रिषु। * वियोजनीयवाचकशब्दाः---पतनीयः, पतितव्यः, पात्यः, परिशोधनीयः, परिशोधितव्यः, परिशोध्यः, वियोजनीयः, वियोजितव्य:, वियोज्य:, विशोधनीयः, विशोधितव्यः, विशोध्यः, व्यवकलनीयः, व्यवकलितव्यः, व्यवकल्यः, शोधनीयः, शोधितव्यः, शोध्यः, संशोधनीयः, संशोधितव्यः, संशोध्यश्चैते त्रिषु। __ * १. वह अंक जिसमें कोई अंक जोड़ा जाय २. वह अंक जो किसी अंक में जोड़ा जाय ३. वह अंक जिसमें से कोई अंक घटाया जाय। ४. वह अंक जो किसी अंक में घटाया जाय ५. वह अंक जो किसी अन्य अंक से गुणा किया जाय ६. वह अंक जिससे कोई अंक गुणा किया जाय ७. वह अंक जिसमें किसी अंक से भाग दिया जाय ८. वह अंक जिससे किसी अंक में भाग दिया जाय। १. जोड़ने योग्य अंक २. घटाने योग्य अंक। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy