SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८५) ते वि हु तट्ठाणाओ सह सत्तीए निगासणिज्जाओ || ai fप सुविहियाणं जुज्जह वोत्तु जओ भणियं ।। २२१ ।। व्याख्या -- तेऽपि पार्श्वस्यादयो, 'यैर्देवकुलानि कारितानि' इति शेषः, आशातनाका रित्वात्तेषामित्याशयः, हुः तथैव ततः स्थानाद्-देवकुलादेः, सत्यां विद्यमानायां शक्तयां - सामर्थ्य, निष्कासनीया एव । न नैव, इदमपि पूर्वोक्तं, सुविहितानां साधूनां युज्यते घटते, वक्तुं भणितुम, यतो भणितं वदनन्तरगाथायां भणिष्यति इति गाथार्थः ॥ तदेवार्थतो गाथापञ्चकेनाह - *ववहारछेयगंथे ओसन्नविहारिणीए बहणीए ॥ कारवियं चेहहरं तत्थ य तप्पेरियजणेहिं ।। २२२ ।। विउले सक्कारम्मि सहिय वतयंमि एत्तो य ॥ विरहंती तत्थ पवत्तिणीओ पत्ता तहि सा ओ ।। २२३ ॥ अन्भुजमित्ति भणिया अस्थि न वा कोइ एइ चेइहरे || सुस्सूसयरो जंपइ नस्थिवि भाई गुरुणीओ ।। २२४ ।। उज्जैमिउ नो जुज्जइ अ विजमाणंमि तंमि तुह भद्द | होइ अभत्ती जम्हा इय करणे चेइयाणंति ॥ २२५ ॥ + व्यवहारच्छेदग्रन्थे अवसन्नविहारिण्या वतिन्या । कारितं चैत्यगृहं तत्र च तत्प्रेरितजनैः ॥ २२२ ॥ विपुले सत्कारे साधिके च वर्तमाने अवथ | विहरन्त्यस्तत्र प्रव्रतिन्यः प्राप्तास्तत्र सा तु ॥ २२३ ॥ अभ्युद्यमे इति भणिता अस्ति नवा कोऽपि अत्र चैत्यगृहे । सुश्रूषापरः, जल्पति - नास्ति एव, भणन्ति गुर्व्यः ॥ २२४ ॥ उद्यतुं न युज्यते च विद्यमाने तस्मिन तव भद्रे | भवति अभक्तिर्यस्मात् एतत्करणे चैत्यानामिति ॥ २२५ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy