SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) किं पुण एवं सोही जह पुविलासु पच्छिमासु च । पुक्खरिणीसुं वत्था इयाणि सुज्झति तह सोही ॥ १४ ॥ एवं आयरिआइ चोदसपुव्बाई आसि पुवि तु । इहि जुगणुरूवा आयरिआ होंति नागच्वा ॥ १५ ॥ नीरोगावस्थायां तर्हि किमित्याह नीरोगाणfa तह देसकालमासज्ज होइ गहणे व । जम्हा निसीहगंथे पडमिणं भणियमेव तु ॥ २०४ ॥ व्याख्या - नीरोगाणामपि व्याधिरहितानां न केवलं रोगिणामित्यर्थः, तथा अभ्युच्चये, देशकालमासाद्य प्राप्य, ग्रहणं स्वीकारोशुद्धाहारादेः, एवमित्थं तत्र देशः कंकटुकादिः कालो दुर्भिक्षादिः यस्मान्निशीथग्रन्थे प्रकटं भणितमुक्तम, एवं वक्ष्यमाणनीत्या, तुः पूरणे इति गाथार्थः ॥ , तदेवाह -- संथरणमि असुद्धं दोपहं वि गिव्हिंतदितयाण हियं । आउरदितेण तं चैव हियं असंथरणे ॥ २०५ ॥ प्रकटार्था, नवरं संस्तरणं तद्विपरीतमिति ॥ किचेति सम्बन्धार्थः, संविग्गभावियाणं लोद्वपदिठ्ठन्तभावियाणं च ॥ मोतूण वित्तकाले भाव च कहंति सुडुछं ॥ २०६ ॥ व्याख्या - संविग्नभावितानां गीतार्थवासितानां श्रावकाणामिति शेषः, तेषां हि प्राय इयं देशना - अशुद्धं न दातव्यमिति । लुब्धकदृष्टान्तभावितानां शी किं पुनरेवं शुद्धिर्यथा पूर्वासु पश्चिमासु च । पुष्करिणीषु वस्त्राणीदानीं शुद्धयन्ति तथा शुद्धिः ॥ २४ ॥ एवमाचार्यादयश्चतुर्द्दशपूपदिय आसन् पूर्व तु । इदानीं योग्यानुरूपा आचार्या भवन्ति ज्ञातव्याः || १५ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy