SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७९ ) पुक्खरिणीओ पुवि जारिसियाओ न तारिसा इन्हिं । तहवि य पुत्रखरिणी हवन्ति कज्जाइ कीरंति ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir आयारपकप्पे उ नवमे पुण्यंमि आसि सोधी य । तत्तो चि निजोढुं इहाणिओ इहि किं न भवे ॥ ४ ॥ तालुग्घाडणि ओसावणाइविज्ञाहिं तेणगा आसि । इहिं ताओ न संती तहावि किं तेणगा न खलु ॥ ५ ॥ पुव्विं चोदसपुत्र्वी एहि जहन्नो पकप्पधारी उ । मज्झिमगकप्पधारी किं सो उ न होइ गीयत्थो ॥ ६ ॥ पुव्विं सत्यपरिन्ना अहीतपढियाइ हो उवठवणा । एहिं छज्जीवणिया किं सा उ न हो उवट्ठवणा ॥ ७ ॥ बोयंमि बंभचेरे पंचमउद्देस आमगंधमि । सुत्तम्मि पिंडकपी इण्हिं पिंडेसणाए उ ॥ ८ ॥ पुष्करिण्यः पूर्व यादृश्यो न तादृश्य इदानीम् । तथापि च पुष्करिण्यो भवन्ति कार्याणि क्रियन्ते ॥ ३ ॥ आचारप्रकल्पश्च नवमे पूर्वे आसीत् शुद्धिश्व । सत एव निर्यूह इहानीत इदानीं किं न भवेत् ॥ ४ ॥ तालोद्घाटन्यवस्वा पिन्यादिविद्याभिः स्तेनका आसन् । इदानीं ताव न सन्ति तथापि किं स्तेनका न खलु ॥ ५ ॥ पूर्व चतुर्दशपूर्वी इदानीं जघन्यः प्रकल्पधारी च । मध्यमकः कल्पधारी किं स तु न भवति गीतार्थः ॥ ६ ॥ पूर्व शस्त्रपरिज्ञायामधीतपठितायामभूदुपस्थापना । इदानीं षड्जीवनिकायां किं सा न भवत्युपस्थापना ॥ ७ ॥ द्वितीये ब्रह्मचर्ये पञ्चमोद्देशे आमगन्धिनि । सूत्रे पिण्डकल्पी इह पुनः पिण्डैषणायां तु ॥ ८ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy