SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ७४ ) सक्कारवत्तियाए वयणेणं से। उ वत्थमाइहिं । भणिओ तो तक्करणं तहाय ववहारउन्तं च ॥ १९० ॥ " " व्याख्या - आगममागतीर्णः, सिद्धान्तपदवीभ्रष्टः इत्येवम, बाबो मनम येन सुविहितजनोऽपि सुसाधुलोकोऽपि न केवलमन्यः इत्यपेरर्थः बहु मन्यते अनुमोदते श्राकृतम्-श्रावकविहितम, वस्त्रादिपूजनं वसनालङ्कारायभ्यचैनम, बहुधा -- अनेकधा, सत्कारप्रत्ययम्' इत्यादिवचनेन स पुनः सत्कारो वस्त्रा दिभिः, मकारः पूर्ववत् भणितः उक्तः । तथा चोक्तम् " Acharya Shri Kailassagarsuri Gyanmandir " मलाई एहिं पूया सक्कारो परमवत्थमाईहिं । अन्ने वि बज्झओ इह दुहा वि दव्वत्थओ एसा ॥ ततस्तत्करणं सत्कारविधानम्, तथा परं व्यवहारोक्तं च-छेदग्रन्थभणितप, इति गाथाद्वयार्थः ॥ तदेवाह - लक्खणजुत्ता पडिमा पासाईआ समत्त-लंकारा । पहाय जह उ मणं तह निजरमो वियाणाहि ॥ १११ ॥ व्याख्या - लक्षणयुक्ता परिपूर्णाङ्गादिसहिना, प्रासादिका द्रष्टारं द्रष्टारं प्रति प्रमोदजनिका, समाप्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण, तथा तेन प्रकारैण, निर्जरां कर्महासलक्षणाम् ओ - इति निपातः पादपूरणार्थ:, विजानीहि बुध्यस्व । ' समा तालङ्कारा' भणनाद् भवन्पतव्यवच्छे दः, इति गाथार्थः ॥ w सूत्रेणैव विहितपाari गाथामाह किंच जइ एव भीरू तुम्हे ता मा करेह चेइहरं । पडिमाओ पूयं पि हु होहिंति जओ इमे दोसा ॥। १९२ ।। For Private And Personal Use Only व्याख्या- किं च अभ्युच्चये. यद्येवमित्थम् -' अस्मन्निमित्तं कर्मबन्धो पा भवतु ' इति भीरवो भयालव:, ' तुम्हे 'त्ति यूयम्, ततो मा इति निषेधे, कुरुत विधत्त, चैत्यगृहं जिनमन्दिरम् । प्रतिमा जिनबिम्बानि, पूजामपि सपर्याम्, हुः
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy