SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७०) " नणु मुणिवेसच्छन्ने निस्सीले वि मुणिबुद्धीए दिती। पावइ मुणिदाणफलं तह किन्न कुलिंगदायावि ॥" आचार्याः "ज थाणं मुणिलिंग गुणेण सुन्नति तेण पडिमव्व । पुजं थाणमइएवि कुलिंगं सव्वहाजुत्तं ॥ परः प्राह नणु केवलं कुलिंगेवि होइ तं भावलिंगओवि-(आचार्य) न तओ। मुणिलिंगमंगभावं भवेजाइ जओ तेण तं पुजं ॥ एवं स्थिते जीवस्योपदेशमाहतित्थयरदसणोवरि जइ जीव तुहत्थि निचला भत्ती। मुद्धाण सावयाणं ता मा लाएसु कुग्गाहं ॥ १७६ ॥ व्याख्या-तीर्थकरदर्शनोपरि सर्वज्ञप्रवचनोपरिष्टात् यदि जीव तवास्ति निश्चला दृढा भक्तिरास्तिक्यं मुग्धानामृजुमतीनां तस्मान्मेति निषेधे 'लाएसु' विलगय सम्बन्धय कुग्राहं कुत्सितबोधं 'श्रावकैः पार्श्वस्थादयो न वन्द्या' एवंरूपं पूर्वसाध्वपेक्षया मुख्यतो वन्दनं भणितमुक्तम् । अत्र तु श्रावकापेक्षयेत्यपौनरुत्यमिति गाथार्थः॥ श्रावकाणां पार्श्वस्थादिवन्दनविचारः पञ्चविंशोऽधिकारः ॥ विग्गहविवायकजे अन्ने भिच्चव्व सावयजणस्स । मिच्चं चिय ओतरगं कुणंति नेयं वियाणंति ॥ १७७ ॥ व्याख्या-विग्रहविवादकार्ये, तत्र विग्रहो विरोधो विवादो वाकलहः, तनिमित्तमन्येऽपरे भृत्या इव पदातय इव श्रावकजनस्य महर्दिकश्राद्धलो. कस्य, उपलक्षणत्वात् भृत्यादीनांच नित्यमेव सर्वदा ‘उलगं' ति सेवां कु. र्वन्ति विदधति नो नैवेदं च वक्ष्यमाणं विजानन्ति बुध्यन्ते इति गाथार्थः ॥ साधिकारः॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy