SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५३) व्याख्या-मेति निषेधे त्वं भवानिवारय तस्मादेतेषां ब्रह्मशान्त्यादीनां पूनादिक-अर्चनसत्कारादिकं, यदीति विकल्पार्थः, निर्विघ्नमुपद्रवरहितं धर्म दानादिकं, इच्छस्यभिलपसि कर्तुं विधातुं सदा नित्यं जीव ! आत्मनिति गाथार्थः॥ ब्रह्मशान्त्यादिपूजनविचारार्थोऽयमेकोनविंशोऽधिकारः ॥ अधुना विंशतितममाह अन्ने उ गुरुयसिरिमोहरायआणापरवसा वाला। पार्टिति सावयणजणे उस्सग्गववायगाहाउ ॥ १०८ ॥ व्याख्या-अन्ये पुनरपरे गुरुकश्रीमोहराजाज्ञापरवशा महाज्ञाननृपतिशासनायत्ताः, अत एव बाला हिताहितविवेकविकला पाठयन्ति सूत्रदानतः श्रावकजनान् श्राद्धलोकान् उत्सग्गापवादगाथाः समयप्रसिद्धा इति गाथार्थः॥ तत्कि सम्मतं न वा ? इत्याहतं तु न कहंपि हरिसं जणेइ सुबहुस्सुयाण सूरणिं । जम्हा निसीहगंथे सावयमुद्दिस्स भणियमिणं ॥ १०९॥ व्याख्या-तत्पुनर्न कथमपि न केनापि प्रकारेण हर्ष सन्तोषं जनयत्युत्पादयति सुबहुश्रुतानामतिशयागमज्ञानां, इतरेषां तु जनयेदपि, सूरीणामाचार्याणां, यस्मानिशीयग्रन्थे प्रतीते श्रावकं श्राद्धमुदिश्याश्रित्य भणितमुक्तमिदं वक्ष्यमाणमिति गाथार्थः ॥ तदेवार्थतो गाथाद्वयेनाह इयरसुयपि पाढतयाण साहण संजईणं । पच्छित्तं खलु एयं सिद्धताउ पुणो ताण ॥ ११०॥ छजीवणिसुत्तेण अत्थउ पिंडएसणा चेव । कप्पइ पढिउं सोउंच आगमाउ न उण अन्नं ॥ १११ ॥ व्याख्या--इतरसूत्रमपि प्रकरणादिकं न केवलं सिद्धान्तसूत्रमित्यपि शब्दार्थः, पाठयतां सूत्रदानतः श्रावकादिकमित्यध्याहारः, साधूनां यतीनां For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy