SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ३५ ) विधीयते - विधिकरणं, अविधिकरणं, अकरणं च । तत्र यो विधिना विधत्ते स धन्य एव । द्वितीयस्तु विधिकारकादविधिकारको न्यूनो व्यवहारतः, अकारकात्सोऽपि वरिष्ठः । एतदेव भावयन्नाह - अकुर्व्वन्नविधिनापि न केवलं विधिने - त्यपि शब्दार्थः, भवति निर्जराभागी कर्मक्षयकारकः । कियन्मात्राः सत्त्वा यस्माद्विधिविज्ञायकाः यथोक्तपरिज्ञानवन्तो लोके जगति भवन्तीति गाथाद्व यार्थः ॥ अत्रैवार्थे यमाह लोविरुद्धं चेयं अविहीइ निसेहणं कुणंताणं । उज्जुधम्मकरणहसणं इचाई वयणओ सिद्धं ॥ ६३ ॥ गाथार्थः ॥ स्फुटार्था, नवरं - ऋजुधर्मकरणहसनं-मुग्धजनानुष्ठानावज्ञाकरणमिति Acharya Shri Kailassagarsuri Gyanmandir एवं स्थिते जीवोपदेशमाइ दशममाह तम्हा विहिसद्दहणं सया कुणतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज ॥ ६४ ॥ इत्यविधिकरणविचारणो नवमधिकारः । अमलियछेयथा केइ निसंहन्ति सिबलिकरणं । तंपि न जुत्तं जम्हा भणियं कप्पा चुन्नी ॥ ६५ ॥ व्याख्या - अमलितच्छेदग्रन्था — अनभ्यस्तोत्सारकशास्त्राः केपि निषे धयन्ति सिद्धवलिकरणं - जिनेशबिम्बपुरतो राद्वबलिविधानम् । तदपि न युक्तं सङ्गतं, यस्माद्भणितमुक्तं-कल्पादिचूण्यः, आदिशद्वादावश्यकचूर्णपरिग्रह इति गाथार्थः । तदुक्तमेवार्थद आह तं सित्थं जस्स सिहे दिजइ पसमंति तस्स वाहीओ | ६६ ॥ पुष्पन्ना नवा न हुंति अन्नाउ छम्मासं ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy