SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org "" ( १७ ) त्थनां, ईकारदीर्घत्वं चात्र “ एए छच्चसमाणा " इत्यनेनावबोद्धव्यं, एवमन्यत्रापि । अर्थश्वास्य- एते षडपि समाना अ आ इ ई उ ऊ लक्षणाः समानाः समवसेयाः, ह्रस्वस्य स्थाने दीर्घो दीर्घस्य च ह्रस्व इति यावत् । पठति सूत्रतः कण्ठे करोति धर्मकथाः सुभाषितादिका लोकयात्रार्थं, प्रत्युपेक्षते दृष्टिदानतो नैव नच 'स्थण्डि लानि' भूमिप्रदेशान् कायिकाद्यर्थम् । द्विर्भावात्र पूर्वोक्तवत् विकृतीश्च घृता। दिका आहारयति भुङ्के नित्यं सर्वदा, कटिपट्टकं चोलपट्टलक्षणं वनाति परिदधाति ग्रामं कुलं प्रतीतं ' ममीकरोति' तत्राभिष्वङ्गं विदधातीत्यर्थः । परिभवति तिरस्कुरुते तथा चेति समुच्चचार्थः, रत्नाधिकान् ज्ञानादिगुणाढ्यान् यथौचित्याकरणतः । एतच्च पापश्रमणलक्षणमपि । तथाचोक्तमुत्तराध्ययने आयरिउवज्झायाणं सम्मं न पडितप्पइ । अप्पडियए थद्धे पावसमणेत्ति बुच्चइ || " ॥ तथा आवश्यके दशाश्रुतस्कन्धे चेदम् Acharya Shri Kailassagarsuri Gyanmandir आयरिअ उवज्झाएहिं सुतं अत्थं च गाहिए ते चे (१) वरिवंसई बाले महामोहं पकुव्वइ ॥ 17 भवान्तरे वोधिं न लभते इत्यर्थः । लोकग्रहणे जनोपार्जने पक्षो धर्मकथनादिनादरः । इत्थं च ' यद्यपि धर्मार्थं वयं कुर्मः ' - इति भणिष्यन्ति, तथाऽपि सर्वकालं न कर्त्तव्या देशना । यत उक्तं निशीथे आहाराइट्ठा जस्स हे अहव पूयणनिमित्तं । कम्मो जो धम्मं कहेइ सो काहिओ होइ ॥ १॥ कामं खलु धम्मका सज्झायसेव पञ्चमं अंगं । अव्वोच्छित्तीय ततो तित्थस्स पभावणा चेव || २ ॥ तहविहु ण सव्वकालं धमकहा जीइ सव्त्रपरिहाणी | नाउं वा खेत्तकालं पुरिसं व पएस धम्मं ॥ ३ ॥ तस्मात् स्थितं सर्वदैव लोकयात्रायां पार्श्वस्थत्वम् । स्वपक्षपरपक्षयोः पार्श्वस्थादितापसादिलक्ष गयोरवमानं न्यूनतादिरूपम् । गणभेदे गच्छविघट्टने तप्तिमान चिन्तावान् । इल्लप्रत्ययश्चात्र मत्वार्थिकः । " मउयत्थंमि मुणेज्जह आलं इल्लं ३ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy