________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
44
( १४ )
अथेति विकल्पार्थः, नो इति निषेधे, करोति विदधाति साधुर्यतिः ' इमं ' ति इक्तस्वरूपं ततस्तस्मात्कारणाद्भवति जायते ' प्रायश्चितं ' चारित्ररत्नमालि न्यकं करोति । ' भणितं ' प्रतिपादितं ' शुद्धयतीनां ' निष्कलङ्कचारित्रिणां
4
,
' एवं ' ति एतत्पूर्वोक्तम् । तथाहि तत्र निशीथोक्तं सविशेषणमिति कृत्वा तदे वादौ दर्श्यते-
करा संपागसेवी चरणकरणपरिहीणे । लिंगावसेसमेत्ते जं किरइ तारिसं वोच्छं ॥ १ ॥ arrrr णमोकारो हत्थुस्सेहो य सीसणमणं च । संपुच्छणत्थणं थोभवंदणं वंदणं वावि ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
4
तत्र 'वायाए नमोकार ' इत्यादीनि थोभवन्दनपर्यन्तानि सुवोधानी - ति कृत्वा न वितन्यन्ते । परमेतत्वान् विशेषः तत्र ' सिद्धयरे उगसहावे वा हत्थुस्सेहो ' इत्यादि सर्वेषु पदेषु योज्यम् । अन्त्यद्वारस्येयं पातना - निशीथे पुरिसविसेसं जाणि वारसावतंपि बंद देइ । तेय वंदणविसेसकारणा इमे परियागगाहा -
परियागपरिसपुर खेत्तं कालं च आगमं नाऊं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥ १ ॥
वंभर अभगं चिरोसिओ दीहपरियाओ । सेमुत्तरगुणे सीय परिसा परिवारो ||
"
से संजमविणीओ मुलुत्तरगुणउज्जुओ पुरिसो रायाई दिक्खिओ बहु सम्मओ वा पवभागो वा खेतं पासत्थाइभावियं तत्थ तयाणुगएहिं बसियवं । ओमकाले जोत्थ वावणं करे तस्म जहारिहो सकारो कायव्वो । आगमो से सुयं अत्थि अत्थं वा पन्नवेइ ॥ " चारित्रगुणान् ज्ञापयतीत्यर्थः, कारण कुलाइगा, जायसदो सम्पन्नवाची, वीओ जायसदो प्रकारवाची, तस्स पुरिसस्स जं वंदणं अरहं तं कायन्त्रं । चोयग आह-जोगरगहणं णिरत्थयं, पुणरुत्तं ar | आयरिओ आह-न निरत्थगं, अन्नंपि करणिज्जं अब्भुट्ठाण विस्सामणभवस्थाइपयाणं तंपि सव्वं कायन्त्रं । एवं जोगगहणा गहियं, एयाई अकुव्वता
For Private And Personal Use Only