SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०८) चारित्रम्, सबै पां-समस्तानां, केप्येके, जल्पन्ति गदन्ति, इति गाथार्थः ॥ सन्यतं निराकुर्वन् गाथामाहन कहिंपि जे दीसइ संपुग्नं लक्खणं परित्तस्स । एयपि नेय जुज्जइ धम्प्रत्थीणं जओ भणियं ॥२८५॥ व्याख्या-न-नैव, कुत्रापि कस्मिन्नपि, येन-गस्माद्, दृश्यतेऽवलोक्यते, सम्पूर्ण-निःशेषं, लक्षणं-चिह्न, 'गणुपारी सढो, पनवणिज्जो कियावरोचेव गुणरागी सक्कारंभसगओ तयचारित्ति" इत्यादि रू चारित्रिणः-शीलवतः. तदपि पूर्वोक्तं नैव न च,युज्यते-घरते णितुमिति शेषः । धार्थिनां-वृषप्रयोजनानां, यतो-यस्माद्भणितमुक्तमागमे इति शेषः, इति गावार्थः ॥ तदेलाह अइयारबहुलयाए संपर काले न विज्जइ चरितं । तं न जओ सावेक्खाए एत्थ समाही बिणिहिट्ठो ॥२८६॥ व्याख्या-अतिचारबहुलतायां-वुरमालिन्ये, सम्पति-वर्तमाने काले समयादिरूपे, न-नैव, विद्यतेऽस्ति, चारित्रं शील, तत्परोक्तं, नेनि-निषेधे,रनोयस्मात्सापेक्षस्सस्पृहोऽत्र-चारित्रसत्तायो परिणाम इति शेषः,समाधिरुत्तरः,विनिदिष्टः कथितः, अयमाशयः-यस्य षड्जा बरक्षणपरिणामो विद्यते, तस्य चारित्रमस्ति । तथा चोक्तं निशीथे ___ "जा संजमया जीवेस, ताव मूलगुणउत्तरगुणा य । इत्तरिय छेयसंयम, नियंठवउसा य पडिसेवी' अस्य व्याख्या तञ्चूार-" भूएम-छसु जीवनिः कारसु, जाव संयमया लब्भइ, ताव दोण्हति मूलुहरगुणाणं अणुसज्जणा, जान मुलुत्तरगुणा लब्भंति ताव इसरिसामाइयसंजमस्स छेओवट्ठावणियस्स य अणुसजणा लम्भइ । जाव य दो संजमा लम्भंति, ताव बउस नियंठो पडिसेनणा. नियंठो य अणुस जंति ।"तम्हा नो मुत्तं परवणं न वा व चरित्ती,न वा मूलुत्तरसे. वाए,सज्ज चारित्ताउ भंसो भवइ । मूले दा दिढता दिइ उसगडं व उत्तरगुणा वि For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy