SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्खियजीवणुकंपा. व्याख्या-यदि, पुनः, पावस्थादयः, असंयता, अत्र-विचारे, भवन्ति. वि. ज्ञेया, ततः, कथं, सम्यक्त्वस्य, तुः पूरणे, एष-वक्ष्यमाणो, गुणो-निर्मलता, भघेद्-जायेत, श्राडानां श्रावकाणाम् । किं लक्षण: ? इत्याह-(दुःखिनजीवानुकम्पा) श्रावकेण हि दुःखितजीवानामुपरि अनुकम्पा-दया विधेया, स कथं घटते ? यद्यसो तो निन्दनि. इति सपादगाथार्थः ॥ एतच्च पराभिप्रायमभ्युपगम्योक्तं 'पावस्थादयो दुःखिताः' इति; परमार्थतस्तु दुःखिता एते न भवन्तीति द्वितीयं पदमाह नय दुग्वी एए किंतु अंधाई ! व्याख्या-नच-नैव, दुःखिताः पीडिताः, एते-पार्श्वस्थादयः, किन्तु प्रत्युत्तरखाक्ये, अन्धादयः चक्षुर्विकलकाणकुण्टादय एव दुःखिनः, इति पदार्थः ॥ अभ्युच्चयार्थमुत्तराईमाह किंच निसीहे भणिया विरया तह संजया एए ॥ २६१ ॥ व्याख्या-किञ्च-अपरं, निशीथे--शास्त्रशिरोमणौ भणिता-गदिताः। विरताः संयताश्च, पते-पावस्थादयः, इत्युत्तरार्थिः ॥ तदेवार्थतः प्राह विरया पासत्थाई इयरे पुण मिच्छदिट्टिणो होन्ति । विरयाविरया सड्ढा इय संजयमाइणो वि भवे ॥ २६२ ।। व्याख्या-विरताः पावस्थादयः, इतरे अविरता मिथ्यादृष्टयो, भवन्ति, विरताऽविरताः श्राद्धाः, इति संयतादयोऽपि भवेयुः; मकारोऽलाक्षणिकः। तथाहिसंयताः, पार्श्वस्थादयः, असंयता मिथ्यादृष्टयः, संयतासंयतास्तु श्रावकाः, इति । तथा चोक्तं निशीथभाप्येचिरए व अविरए वा विरयाविरए व तिविहते इत्थं । For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy