SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०) भ्यां--प्रतीताभ्यां, सर्वमपि निःशेषं जिनमत--सर्वज्ञागमः, खलु निश्चये, निर्दिष्ट. कथितं, समयकेतुभिः--जिनागमोद्योतकैः, इति गाथार्थः ।। व्यतिरेकमाहजइ पुण नेवं नेय होजा, तो कह णु सबलचारित्ती। इगवीसहाणेमु भणिओ एवं दसाईसु ॥ २३४ ।। व्याख्या-यदि पुन.--नयविचारं विना, ज्ञेयमवगन्तव्यं, भवेत्, ततः कथं--केन प्रकारेण, 'नु' इति वितर्के, शबलचारित्री-कर्चुरशीलः, एकविंशतिस्था नेषु-इति संख्यानियमितेषु, भणितः-उक्त, एवं वक्ष्यमाणनीत्या, दशाश्रुतस्कन्धावश्यकादिषु, इति गाथार्थः॥ तान्येवार्थतः पाहआउट्टियाए पाणाइ-वायकत्ता तहा उ भुजंतो। आहाकम्मं कंदाइयं च एमाइ इगवीसं ॥ २३५ ॥ व्याख्या-आकुटिकया-जानन् अनापदि यत् सेवते ।तथाचोक्तं दशाश्रुतस्कन्धचूर्ध्याम्-" आउहिया नाम जाणंतो अणावइए जं सेवइ"त्ति, प्राणातिपातकर्ता-जीवघातविधाता, तथाऽपरं, भुञ्जानो-अभ्यवहरन्, आधाकर्म-प्रतीतं, मूलादिकं च-मूलफलादिकं, एवमादि-इत्थं प्रभृति, एकविंशति यानि 'शबलस्थानानि, इति शेषः। तथा भगवत्यां पुलाक-बकुश-प्रतिसेवनाकुशीलानां मूलोत्तरगुणसेविनां चारित्रं भणितम् । यद्यपि बकुशस्योत्तरगुणसेवित्वं तत्र भणितं, तथाप्युत्तराध्ययनचूयॊ तस्यापि मूलगुणसेवितं भणितमास्ते; न च वेलानियमः कृतः, इति गाथार्थः।। अस्यैव भावार्थमाहनाणे सह चारित्तं, नाणं पुण होइ सम्मदिहिस्स । तो नजइ समत्तं जहवायमकुव्वउ वि भवे ॥ २३६ ॥ व्याख्या-ज्ञाने-बोधरूपे, सति- विद्यमाने, चारित्रं--शीलम्, ज्ञान, पुन For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy