SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys su kalis Gyanmar प्रथमः सर्गः। श्रीजिनकृपाचन्द्र सूरिचरित्रम् ॥ ५४॥ ACCRACKALAKA (उपजातिः)-पमाऽऽनना बारिज केसराङ्गी, पक्षणा पनवराऽऽसनस्था। श्रीशारदा निर्मलवुद्धिमिटा, ददातु सा मे श्रुतदेवता हि ॥ ४॥ ( वसन्ततिलका)-श्रीमजिनाऽऽदिककृपायुतचन्द्रसूरे-रज्ञान-पुञ्ज-तिमिराऽऽकरपद्मवन्धोः । स्त्रीयान्यदीय-समयोदधि-पारदृश्व-नः पादपद्म-युगलं बहुशोभि नत्वा ॥ ५ ॥ (इन्द्रवज्रा)-सर्वानमून् पूज्यतमान् प्रणम्य, संस्मृत्य चित्ते स्वगुरोः क्रमाऽग्जम् । पद्यप्रबन्धेन गुरोश्चरित्रं, रम्यं पवित्रं रचयाम्यहं तत् ॥ ६ ॥ (शिखरिणी)--युगाssरम्मेऽभूवत्रिषुदशमितास्ते कुलकराः, सधर्माणः सर्वे युगलिकतया जातजननाः। जगन्मान्या धन्या बहलमहिमानोऽतिसुखिनस्तदेषां नामानि प्रथितयशसां वित्त सुजनाः! ॥७॥ (आयाँ )-सुमतिः प्रतिश्रुतिः सी-मङ्कराऽसीमन्धर-क्षेमङ्कराः। क्षेमन्धरश्च विमल-वाहनश्चक्षुष्मान् यशोमान् ॥ ८॥ (अनुष्टुप् )-अभिचन्द्रश्च चन्द्राभो, द्वादशश्च प्रसेनजित् । मरुदेवाऽभिधो नाभि-ऋषभस्तीर्थकृत्तथा ॥ ९॥ (उपजातिः)-नामेयकाऽऽद्यास्तदनन्तरं हि, वीरान्तिमास्तीर्थकतो बभूवुः। युगाऽक्षिमात्रा अपनीतलेऽस्मि-स्तदन्तरे द्वादश चक्रिणश्च ॥१०॥ षट्खण्डभृमीपरिशासितारो, महौजसः श्रीभरताऽऽदयस्ते । विपक्षकक्ष-व्रज-पावका हि, क्रमेण नीत्या यशिषन् प्रजास्ताः ।। ११ ।। बभूवुरेतद्वयकाऽन्तराले, सुग्रीवकायाः प्रतिवासुदेवाः । नव त्रिपृष्ठाऽऽदिकवासुदेवा, नवाऽभवंस्ते क्रमशः पृथिव्याम् ।। १२ ।। त्रिखण्ड-पृथ्वीपरिरक्षितारः, संग्राम-लब्धाsतुलकीर्तिमन्तः । महाबलिष्ठा अचलाऽऽदयोऽपि, नवैव जाता बलदेवसंज्ञाः ॥ १३ ॥ प्रचण्डदोर्दण्डबलेन चैते, निःशेषवैपक्षिक-पक्षमाशु । हत्वा वरीत्वा विजयश्रियं हि, सौख्यं विशेष चिरमन्वभूवन् ।।१४।। (शार्दूलविक्रीडितम् )-एके व्यक-है रिच्छिवाऽर्क-गुणदि-पाथोधिचिन्द्रेषु-भू-तककोऽब्धि-दैलप्रमाणजिनपानां तुल्यकालेऽभवन् । श्रीमद्भीमवलादयः ॥ ५४॥ For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy