________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् 11 44 11
964-646
www.kobatirth.org.
कियन्तं गमयाञ्चकार, तत्रैव तिष्ठन् प्रतिबोधयन् हि । जीवांश्च भव्यान् गुरुदेवभक्ताशलेयोदितशुद्धधर्मम् ।। १३६ ।। कियदिनाऽनन्तरमिभ्यकृष्ण-लालाभिधः संपतलालसूनुः । लूनावतीयो महता महेन, रथोत्सवं रम्यतरं विधाय ॥ १३७ ॥ सार्धं चतुर्धात्मकसंघ केनाऽऽचार्य गरिष्ठं जिनकीर्तिमूरिम् । अत्यन्तमागृह्य खिचन्दनाम्नि, सत्पत्तने सादरमानिनाय ।। १३८ ॥ ( युग्मम् ) तत्राऽस्ति भव्यं जिन चैत्यमेकं स्नात्राऽर्चनं तत्र यथाविधानम् । आष्टाकिखाभवदुत्सवो हि, सत्स्वामिवात्सल्यमभूदजस्रम् || १३९ || प्रभावना श्रीफल -शर्करा - नानाप्रकारी (श) जिनराजपूजा । अकारि तेनेभ्यवरेण भक्त्या, दानं यथावित्तमपि प्रचक्रे ॥ १४० ॥ पुनः सर्वैः सह शिष्यवृन्दैः, शेश्रीयमाणाऽमलपादपद्मम् । श्रीमन्तमाचार्यवरं च तत्रैवानीतबान् रम्यपुरे सुखेन ।। १४१ ।। अथैकदा मासिककल्पपूर्णे, विहर्तुमुद्युक्तगुरुं गरिष्ठम् । व्यजिज्ञपचैत्य मुदा गुलेच्छा-गोत्रीयसु श्रावकभावपूर्णः ॥ १४२ ॥ माणिक्यलालोऽप्यथ सम्पताऽऽदि-लालाऽनुगः श्रीगुरुराजवर्य । श्रीकृष्णलालाऽभिघ इभ्यवर्यो, लूनावतीयो भवदाज्ञया हि ॥ १४३ ॥ सार्धं सहस्रं द्रविणं स्वकीयं, संवीत्य रम्यां रथकीययात्राम् । निष्काश्य लेमे बहुलाभमेप, ततान कीर्तिं महतीं पृथिव्याम् ॥ १४४ ॥ (त्रिभिर्विशेषकम् ) तदन्यमप्येष यथाऽऽत्मशक्ति, लब्धुं प्रयत्नं कुरुतेऽतिवेलम् । ममाऽपि चित्ते समुदेति भावः, सद्भाग्ययोगाय दुपागतस्य ॥ १४५ ॥ कषायमुक्तस्य परोपकर्तुः, संसार - घोरार्णव तारकस्य । तवेदृशाऽमोघमहोपदेश- माकर्ण्य नित्यं सुविदां वरिष्ठ ! ॥ १४६ ॥ चतुर्विधैः संघजनैः सहाऽहं सत्तीर्थयात्रां चरिकर्तुमीहे । तस्यां त्वयाऽवश्यमशेषशिष्यै - गन्तव्यमित्यस्ति मनोरथो मे ॥ १४७ ॥ ( त्रिभिर्विशेषकम् ) अनुग्रहं मय्यपि संविधे हि, पिपूर्ति में काममनुं ध्रुवं त्वम् । पुनीहि मे कायमिदं च वित्तं, श्रीमन् ! गुरो ! ते शरणं गतोऽ
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थ सर्गः ।
11 66 11