SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys su kalis Gyanmar चतुर्थ श्रीजिनकृपाचन्द्र-1 सूरि सगे। चरित्रम् ॥८३॥ बहुधा विनयेन चक्रुः ॥ १०॥ (मौक्तिकमाला )--बाहडमेराऽऽगत इह संघो, विज्ञपयामास तइब(१) सूरिम् । योधपुराचाऽऽगतकतिसंघाः, प्रार्थितवन्तश्च सुगुरुमेनम् ।। ११ ॥ (उपजातिः)--इत्थं त्रिविज्ञप्तिविबोधितोऽसौ, विबुध्य चाऽत्राधिकलाभयोगम् । बालोतरायां कतिभिः सुशिष्यैः, स्वयं स्थितः श्रीजिनकीर्तिसरिः ॥ १२ ॥ श्रीमस्तितः श्रीसुखसागराऽऽदीन् , योग्यांत्रिसाधून किल तैश्च सत्रा। संग्राहिणोद्योधपुरे सुखेन, श्रीसंघसन्तोषविधित्सयाऽसौ ॥ १३ ॥ (आर्यागीतिः)-तत उवाच मूरीन्द्रो, वाहडमेर-जेसलमेरश्रावकान् । नैकटिकत्वाद्ययं, प्रतिदिनमिहाऽऽगत्य सुखेन लाभयत ।। १४ ।। लप्स्यथ लाभ यूर्य, कार्तिक्या: पूर्णिमायाः परमवश्यम् । अधुना भज(१) सन्तोष, सम्प्रति मत्पाा नाऽस्ति तारङ्मुनिः ॥ १५ ॥ सन्त्यन्ये द्वित्रिमुनयः, साम्प्रतं तेऽपि विहरन्ति देशान्तरे | शाखेषु तेतिकुशलाः, पृथगपि चतुर्मासं कर्तुमर्हन्ति ।। १६ ॥ (आर्यो)--एकस्तेषां ज्यायान् , मदन्तेवासी सदुपाध्यायश्च । जयसागरमणिनामा, शास्त्राऽकूपारपारीणः ।। १७ ॥ (उपजातिः)--स श्रावकाणां बहुनाऽऽग्रहेण, पालीपुरे मदचसा चिकीर्षुः । वर्षर्तुवासं विचकास्ति तत्र, धर्माऽम्बुधारां घनवद्विवर्षन् ॥ १८॥ सिद्धान्तवेत्ता सदसद्विवेका, मरालवत्पद्मसरित्पतिश्च । दिल्ल्यां सुपुर्यामधुना स वर्तते, ददत्समेषा परिवोधमालाम् ॥ १९ ॥ विवेकयुक सागरनामधेयः, सुधीस्तृतीयो मुनिरस्ति योग्यः । कर्ता चतुर्मासमसौ सिरोया-मतोऽस्म्यशक्यः प्रहितुं सुसाधुम् ।। २०॥ भवन्त आगत्य सुखेन चात्र, पयूषणाऽऽदी पुरुषाः खियब । कुर्वन्तु सर्वेऽवसरे तदस्मिन् , धर्माऽऽदिकत्यं शुभभावयुक्ताः ॥ २१ ।। इत्थं सुधासोदरसद्वचोभिः, सोन् समभ्यागतभन्यलोकान् , सन्तपेयामास ततः प्रहृष्टा, निजं निजं पत्तनमागमस्ते ।। २२ ॥ (भुजङ्गप्रयातम्)--ततश्चन्द्रताराऽऽयशेषाऽनुकूले, सुघने सुयोगे For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy