SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir.jan AradhanaKendra www.kobatirtm.org Acharys St Kalassagan Gyanmandi श्रीजिनकृपाचन्द्रसरि तृतीया सर्गः। चरित्रम् ॥७४॥ 4 प्रपूत्येतयो-उर्थे भूरिमहोत्सव सुरुचिर श्रीपञ्चतीर्युत्सवे । पञ्चाऽद्रीन निरमीमपत् प्रतिदिनं श्रीसंघभोज्यं महत् , दीनानाथजनाऽऽदिरक्षणकते दानं बभूवाऽधिकम् ।।२९।। (शिखरिणी)-महेऽमुष्मिन रम्ये कति नगरलोका उपगता, निपीयैतच्छीमद्गुरुवरमुखाब्ज-प्रपतितम् । सुधापूर्ण धयं वचनमतिहृद्य बघहरं, भवाटव्याः पारं परमिह यियासोरतिमुखम् ॥३०॥ (उपजातिः)-श्रीमद्गुरोरस्य महोपदेश-मपूर्वमश्क्षुप्रतिबोधकारम् । संसारकान्तारकुठारधार, निशम्य सर्वे प्रशशंसुरेनम् ॥ ३१ ॥ विहृत्य तस्मात्तपसि प्रपेदे, श्रीमानगासी जिनकीर्तिसरिः । सीमोपयातं तमुपेत्य पौरा, बेण्डाऽऽदिरावैधिरीकताऽऽशाः || ३२॥ प्रवेशयाश्चकुरतिग्रहृष्टाः, सूरीश्वरोऽन्यत्र महाजनानाम् । प्रबोधयामास महोपदेशैदृष्टान्त दार्शन्तिकभावपूर्णः ॥३३॥ (युग्मम् )(शार्दूलविक्रीडितम् )-आयातस्तत एप देणुनगरीमातोद्यवृन्दैः पुरं, प्राविक्षद् घनगर्जितोपमगिरा धर्म चतुर्धा मुदा। धी-श्री-कीर्ति-जयप्रदं जनिजुषां स्वर्गापवर्गप्रदं, सदृष्टान्तमचष्ट धीरघिषणः सूरीश्वरो भासुरः ॥ ३४ ॥ वापीमापमितः क्षमानिधिरसौ सच्छिष्यवर्गाऽनुगः, श्रीसंधैरतिसत्कृतो बहुविधाऽऽरब्धोत्सवैरुत्तमैः । सानन्दं जनतामनःसरोजनिकरं प्रोल्लासयन् भानुवत् , जीवाजीवविचारसारमनघं धमोपदेशं ददौ ।। ३५ ।। (दुतविलम्बितम्)-दमणनामकसत्पुरमागतः, सकल-नागर-भक्ति-सुतोपितः। विषय-वैमुख-नायक-देशना-मददताखिलपापहरीमसौ ।। ३६ ॥ (तोटकम्)-बलसारविशालपुरीमसुका, प्रभुरागतवानतिदीप्तिधरः । उपदेशमनल्पमसावददाज, जनता प्रतिबोधमवाप भृशम् ।। ३७ ।। अभियात इतो गणदेविपुरी, सुमनःपुरवासिजनैर्महितः । सकलाऽऽगमसारदयावि १ छन्दोभङ्गनिवृत्त्यर्थ-" सानन्दं नमनःसरो." इति क्षेयम् । 29 944 ॥७४॥ For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy