________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
4%AA%EKKR
बहुधा जनेषु, विद्वत्तमो विश्वजनीनवर्यः ।। ७३ ।। व्योम-त्रि-नन्देन्दुमिते च वर्षे, सर्व परित्यज्य परिग्रहं सः । क्रियोधृति कास स्वयमेव कृत्वा, यथाविधि प्राप सुसंयमित्वम् ।।७४|| मुम्बापुरी-सूर्यपुराऽऽदिकेषु, लब्धप्रतिष्ठो जगति प्रसिद्धः। कृत्वा|ऽऽत्मकल्याणमनेकमेष, यातो दिवं निर्मलभूरिकीर्तिः ।। ७५ ।। इहैव जातः स हि पत्तने यत् , तदस्य संक्षिप्तचरित्रमत्र । प्राप्त | प्रसङ्गान्मयका व्यदर्शि, महात्मनश्वातियशस्विनश्च ।। ७६ ।। बीरप्रभोः पट्टपरम्परायां, पदपष्टिकोऽभूजिनमुक्तिसरिः । श्रीकर्म
चन्द्रोऽभवदस्य पट्टे, तस्याऽभवच्चश्वरदासशिष्यः ।। ७७॥ श्रीवृदिचन्द्रोऽस्य बभूव पढे, समास्त पट्टेऽस्य हि लालचन्द्रः । | श्रीरूपचन्द्रोऽभवदेतदीय-पदाधिकारी गुणकीर्तिधारी ||७८।। एतस्य पट्टे निषसाद गुण्यो, महामतिमोहनलालसरिः ज्यायान् विनेयोऽस्य यशोमुनिश्च, पावापुरे ध्याननिमग्नयेताः || ७९।। तपोभिरुधुतसर्वपापो, रामेषुवस्रान् समुपोष्य धीरः । समाधिना कायमिह प्रहाय, द्यामारुरोहेष यशोगरिष्ठ: ।। ८० ॥ (आांगीतिः)-विस्तृतमेतच्चरित, दामोदरकविरचित
मोहनचरित्रात् । विदन्तु सर्वे सुधियः, ग्रन्थविस्तारभिया समक्षेपि मया ॥ ८१।। ( उपजातिः)-स सप्तपष्टिः समभूच्च वीर| पट्टावलीभूषणभूत एपः। जिनाऽऽदिभक्त्याख्यगरिष्ठसूरिः, श्रीनीतिसारोऽस्य बभूव पट्टे॥८२।। (द्रुतविलंबितम् )--तदनु तस्य विनेयवरो महान , अमृतधर्मगणी समुपाविशत् । प्रथितगौरव-पट्टमहासने, स्व-परशास्त्रविचारणदक्षिणः ॥ ८३ ।।
(उपजातिः )-श्रीमान् क्षमारत्नगणी तदीय-पट्टे पपीदद्गुणवान् सुबिद्वान् । तत्पशोभाकदभूच धर्मा-नन्दो गणी शान्तिसुधारसनः ।।८४॥ (दुतविलंत्रितम्)-सुमतिमण्डननामगणी महा-नभवदस्य सुपट्टनिवेशितः। सदसि वादिमतङ्गजकेसरी, निरतिचार-सुसंयमपालकः ॥ ८५ ।। (बग्धरा)-धर्मानन्दस्य पट्टे न्यसदतुलयशा राजयुक सागराऽऽख्यः, तत्पट्टे
BACANCACKAGARAACARX
For Private And Personal use only