SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगुससरिः १५ श्रीआर्यसमुद्रसूरिः १६ आर्यमंगुसरि १७ श्रीआयसुधर्मसूरिः १८ श्रीमद्रगुतमरिः १९ श्रीवयरखामि २० श्रीआर्यरवितरिः २१ श्रीदुर्बलिकापुष्पसरिः २२ श्रीआर्यनन्दिररिः २३ भीआर्यनागहस्तिसूरिः २४ श्रीआर्यरेवंतमित्रसरिः २५ श्रीब्रह्मद्वीपपरिः २६ श्रीस्कंदिलसूरिः २७ श्रीहिमवंतसूरिः २८ श्रीनागार्जुनवाचकरिः २९ श्रीगोविंदवाचकमरिः ३० श्रीसंभूतिदिन्नवाचकसरिः ३१ श्रीलोहित्यसूरिः ३२ श्रीदूषगणि ३३ श्रीदेवगिणि ३४ श्रीउमाखातिवाचकसरिः ३५ श्रीजिनभद्रगणिक्षमाश्रवणमरिः ३६ श्रीहरिभद्रमरिः श्रीवीरात्सहस्रवर्षेहवा' १४ शत ४४ प्रकरणकर्ता, श्रीदेवमूरिः ३७ श्रीनेमिचंद्रसरिः ३८ श्रीउद्योतनपरित ३९ सुविहितचक्रचूडामणि मालवदेश ढुंती श्रीशनंजययात्रा जाता अर्धरात्रे आकाशे रोहिणी सकटाकार नक्षत्र मध्ये बृहस्पतियें प्रवेशकखोदीठो, सूरिमंत्रधारी थापीजे, तो गछवृद्धिथाय, बद्धो मांडलियो लघुशिष्य जागतो हूंतो वासचूर्णपिणकन्हें नहि, गोच्छगणकचूर्ण लूंकडीयावडवृक्ष नीचे थाप्या, श्रीवर्धमानहरिः४० प्रभाते गुरु कझो भाग्यवंत होस्ये सर्व पगे लागा, एकदा विमलमंत्री श्री. वर्धमानसरिजीने कहो हूं थाहरो श्रावक हो, जो अर्बुदतीर्थ प्रकट करो, सवाकोडि परिमंत्र जाप आंबिल छम्मासी सीम, धरणेंद्र प्रत्यक्ष दर्शन दीधो, कुमारी कन्या हाथे फूलमाला जठे पडे, धरती क्षिणता आदिनाथ प्रतिमा प्रगट थास्ये, ब्राह्मणना मुख विछाव थया, द्रव्यसटे धरती देखा तिवारे मैणपाथरीफदीयामुक्या For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy