SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ मंगलाष्टकं लिख्यते ॥ श्रीमन्नम्रसुरासुरेन्द्र मुकुटप्रद्योतिरत्नप्रभा, भास्वत्पादनखेन्दवः प्रवचनांमधी व्यवस्थायिनः । ये सर्वे जिनसिद्धसूरिगतास्ते पाठकाः साधवः स्तुत्या योगिजनैश्च पंचगुरवः कुर्वन्तु मे मंगलम् ॥ १ ॥ सम्यग्दर्शनबोधवृत्तममलं रत्नत्रयं पावनं मुक्तिश्रीनगरायनं जिनपतेः खर्गापवर्गप्रदः । धर्मः सूक्तिसुधाश्च चैत्यमखिलं जैनालयं श्यालयं प्रोक्तं तत्रिविधं चतुर्विधममी कुर्वन्तु मे मंगलं ॥ २ ॥ नाभेयादिजिनाधिपास्त्रिभुवने ख्याताश्चतुर्विंशतिः श्रीमंतो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश, ये विष्णुप्रति विष्णुलांगलधराः सप्ताधिका विंशतिः । त्रैलोक्येऽभयदा त्रिषष्टिपुरुषाः कुर्वन्तु मे मंगलं ||३ || कैलासे वृषभस्य निर्वृतिमहावीरस्य पावापुरी, चंपायां वसुपूज्यसञ्जिनपतेः सम्मेवशैलेऽर्हतां, शेषाणामपि चोज्जयंतशिखरे नेमीश्वरस्यार्हतो, निर्वाणा विनयः प्रसिद्ध विभवाः कुर्वन्तु मे मंगलं ||४|| ज्योतिर्व्यन्तरभुवनामरगृहे मेरौ कुलाद्रौ स्थिता, जंबूशाल्मलिचैत्यशाखिषु तथा वक्षाररूप्यादिषु, इक्ष्वाकारगिरौ च कुंडलनगे द्वीपे च नंदीश्वरे, शैलेये मनुजोत्तरे जिनगृहाः कुर्वन्तु मे मगलं ॥ ५ ॥ यो गर्भावतरोपि जयत्य जन्माभिषेकोत्सवे, यो जातः परिनिष्क्रमेवच भवो यः केवलज्ञानभाक्, यः कैवल्यपुरप्रवेशमहिमा संभावितः स्वर्गिभिः, कल्याणानि च तानि षट्पंच सततं कुर्वन्तु मे मंगलं ॥ ६ ॥ ये पंचोषधिद्धयः श्रुततपोॠद्धिं गताः पंच ये ये चाष्टांगमहानिमित्त कुशला येऽष्टौ विधा वारणाः । पंचज्ञानघराथ येऽपि वलिनो ये बुद्धिऋद्धीश्वराः सप्तैते सक For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy