________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
अथ तृतीयसर्गः ॥
तत्रादौ मंगलाचरणम् ॥ शिवरतो वरतोषवशान्ततो । मघवताऽघवतामति दूरगः । अमबनो मदनोदनकोविदः । शममलं मम लंभयताजिनः ॥ १॥ अविकलं विकलंकधियां सुखं । विदधतं दधतं जगदीशिता । अकलहं कलहंसगतिं श्रये । जिनवरं नवरंगतरंगितः ॥२॥ वेल्लत्कल्याणवल्ली-विपिनघनमुचः स्वर्गगंगातरंग, च्छायादायादरोचिः-पटलधवलिताखंड-दिअंडलस्य । नम्रामालिमौलिप्रसृतपरिमलोद्गारमंदारमालाभ्यच्येश्चंद्रप्रभस्य प्रभवतु भवतां भूतये पादपद्मः ॥३॥ दिनेशवद्ध्यानवरप्रतापैरनंतकालप्रचितं समंतात् । योऽशोषयत्कमविपाकपंकं, देवो मुदे वोऽस्तु स वर्द्धमानः ॥ ४॥ ऐंद्रश्रीकरपीडनविधिसिद्धं ध्वस्तकर्मशलभभरं । कल्याणसिद्धिकरणं जैनं ज्योतिजयतु नित्यं ॥५॥ श्रीपार्श्वनाथं फलवर्द्धिकाख्यं, गुरुं तथा श्रीजिनदत्तसूरिं । वाग्देवतायाश्चरणौ च नत्वा समाश्रये चारु तृतीयसर्ग ॥ ६॥ अब श्री आर्यमहागिरि सरिजीसें श्रीवज्रस्वामीजीप
यंत पट्टानुगतदशपूर्वधरोंका तथा नवपूर्वधर आचार्योका तथा श्रीनेमिचन्द्रसरिजी पर्यंत मुख्यतासें पट्टधर आचार्योंका किंचित् खरूप शुद्ध धर्माभिलाषी जीवोकुं लिखके दिखाताहूं २ ॥
तद्यथा-महागिरिं सुहस्ति च । सुस्थितसुप्रतिबद्धको । इन्द्रदिन्न दिन्नसूरीच । वन्दे सिंहगिरीश्वरं ॥१॥ श्री वज्र वज्रसेनं च । चंद्र समंत भद्रकं । देवं प्रद्योतनं वन्दे । मानदेवं नमाम्यहम् ॥२॥
For Private And Personal Use Only