SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला। स्वामिन् ! आप मोहरहित हैं। आपको मैं प्रणाम करता हूं। नमस्कार करता हूं । मुझे सदा स्मरण रखिये ॥ ९३ ॥ न मे माननमामेन मानमाननमानमा । मनामो नु नु मोनामनमनोम मनोमन ॥ ९४॥ नमेमेति-न प्रतिषेधवचनम् । मे मम । माननं पूजनं प्रभुत्वं स्वातन्त्र्यमित्यर्थः । आमेन रोगेण संसारदुःखेन कर्मणा इत्यर्थः । किंविशिष्टेनामेन मानमा मानं ज्ञानं मिनाति हिंसयतीति मानमाः तेन मानमा । अननं प्राणनं जीवनं मिनाति हिंसयतीति अननमाः तेन अननमा । आसमन्तात् नमन्तीत्यानमा: स्तुतेः कर्तारः । आनमानां अमनं रोगः व्याधिः आनमामनं तत् अमति रुजति भनक्तीति 'कर्मण्यण्' आनमामनामः त्वमिति सम्बन्धः । नु वितकें । अन्योपि नु वितर्के । मा लक्ष्मीः तया ऊनाः रहिताः मोनाः मोनानां आम: रोगः मोनामः तं नामयतीति मोनामनमनः त्वमिति सम्बन्धः । अम गच्छ । मे इत्यध्याहार्यः । मनः चित्तम् । अमन कान्त कमनीय । एददुक्तं भवति. आनमामनामो नु त्वं यस्मात् मे मम माननं नास्ति आमेन किं विशिष्टेन मानमा पुनरपि अननमा ॥ ९४ ॥ हे भगवन् ! जो आपकी स्तुति करता है आप उसके सम्पूर्ण रोग शोकादिक दूर कर देते हो , जो बिचारे गरीब हैं ज्ञानशून्य हैं उन्हें आप ज्ञानी और नीरोग बना देते हो । आप स्वयं अतिशय मनोहर हो । हे प्रभो ! ज्ञानको घात करनेवाले, नीवके शुद्धस्वरूपको छिपानेवाले और संसारमें अनेक प्रकारके दुःख देनेवाले इन कर्मोंने मेरा सम्पूर्ण स्वातन्त्र्य हरण करलिया For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy