SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। ८५ हे कुंथुनाथ ! आपकी दिव्यध्वनि समुद्रगर्जनके समान अतिशय गंभीर है । आप संपूर्ण लोकाकाश तथा अलोकाकाशके जाननेवाले हो, पापोंके नाश करनेवाले हो, वृद्ध हो, क्षयरहित हो। हे देव ! आपकी क्षमा अपार और अविनाशीक है । इसलिये हे प्रभो ! मुझ वृद्धको भी प्रसन्न कीजिये, सुशाभित कीजिये, तथा पालन कीजिये ।। ८४॥ इति कुंथुनाथस्तुतिः । गतप्रत्यागतपादपादाभ्यासयमकाक्षरद्वयविरचितश्लोकः । वीरावारर वारावी वररोरुरुरोरख । वीरावाररवारावी वारिवारिरि वारि वा ॥८५॥ वीरेति—पादे पाद यादृग्भूतः पाठः क्रमेण विपरीततोपि तादग्भूत एव । प्रथमपादः पुनरावर्तितः । रेफवकारावेव वर्णी नान्थे वणा यतः । विरूपा ईरा गतिः वीरा तां वारयति प्रच्छादयतीति कतरि क्रिप् वीरावार तस्य सम्बोधनं हे वीरावार् कुगतिनिवारण । अर अष्टादशतीर्थकर । वारान् भाक्तिकान् अवति पालयतीत्येवंशील: वारावी भाक्तिकजनरक्षक इत्यर्थः । वरं इष्टफलं राति ददातीति वररः वरद इत्यर्थः तस्य सम्बोधनं हे वरर । उरुर्महान् । उरोमहतः महतोपि महान् भगवानित्यर्थः । अव रक्ष । हे वीर शूर । अवाररवेण अप्रतिहृतवाण्या आरौति ध्वनयति भव्यान् प्रतिपादयतीत्येवंशील: अवाररवारावी अप्रतिहतवाण्या वचनशीलः इत्यर्थः । कथमिव वारि व्यापि । वारि पानीयम् । वारि च तत् वारि च तत वारिवारि वारिवारि राति For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy