SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८२ www.kobatirth.org स्याद्वादग्रन्थमाला | Acharya Shri Kailassagarsuri Gyanmandir व्याधि र्यस्य स ऊनरुनः ऊनरुज इव आत्मानमाचरतीति ऊनरुजायते । ना पुरुषः । महीषु पृथिवीषु । हे अनिज निश्चयेन जायते इति निजः न निज: अनिजः तस्य सम्बोधनं हें अनिज । अयते गच्छति । सिद्धये मोक्षाय गत्यर्थानामप् । दिवि स्वर्गे । जायते उत्स द्यते । णमु प्रवत्वे शब्दे इत्यस्य धोः प्रयोगे विकल्पेनापू प्रभवति । वक्तव्येन समुदायार्थ:-— हे अनिज ते तुभ्यं कुंथवे सुमृजाय नमः ना पुरुषः इह लोकेषु ऊनरुजायते अयते सिद्धये दिवि स्वर्गे जायते ॥ ८१ ॥ हे भगवन् ! कुंथुनाथ ! आप वास्तव में जन्म मरण रहित हैं, परम शुद्ध हैं । हे देव ! जो पुरुष आपके प्रति नम्रीभूत होता हैं आपको नमस्कार करता है वह इस लोकमें सम्पूर्ण आधि व्याधियों से रहित हो जाता है तथा परलोक में सिद्धगतिको प्राप्त होता है अथवा स्वर्ग में उत्पन्न होता है ॥ ८१ ॥ मुरज: । यो लोके त्वा नतः सोतिहीनोप्यतिगुरुर्यतः । वालोपि त्वाश्रितं नौति को नो नीतिपुरुः कुतः ८२ यो लोके इति- ---य: कश्चित् । लोके भुवने । त्वा युष्मदः इबन्तस्य रूपम् । नतः प्रणत: । स तदः वान्तस्य रूपम् । अतिहीनोपि अतिनिकृष्टोपि । अतिगुरु : महाप्रभु र्भवति इत्यध्याहार्यम् । यतः यस्मात् । बालोपि अज्ञान्यपि मूर्खोप । त्वा कुंथुभट्टारकं । श्रितं श्रेयं आश्रयणीयम् । नौति स्तौति । को नो को न । नीतिपुरु: नीत्या बुद्ध्या पुरुः महान् । कुतः कस्मात् । संक्षेपार्थ :- हे कुंथुभट्टारकत्वाश्रितमिह लोके योतिहीनोपि नतः सोतिगुरुर्यतः ततः बालोपि त्वा को न नौति नीतिपुरुः पुनः कुतो न नौति किन्तु नौत्येव ॥ ८२ ॥ 1 For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy