SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । नमस्कार करो । इनको नमस्कार करने और पूजनेसे परिश्रम रहित उसी क्षणमें ऐसा मोक्षरूप सुख मिलता है कि जिसको बुद्धिमान भी पूज्य समझते हैं ॥ ५० ॥ ब्यक्षरपादाभ्यासयमकः । ततोमृतिगतामीम तमितामतिमुत्तमः। मतोमातातिता तोतं अमितामतिमुत्तमः ॥५१॥ ततोमृतीति--द्वितीयपादोभ्यस्त: पुनरुक्तः तकारमकारयोरेवास्तित्वं नान्यषाम् । तस्ततो भवत्ययं यक्षरपादाभ्यासयमकः । विमल इत्यनुवर्तते । ततस्तस्मादहं विमलं अमृति मरणवर्जितम् । अतामि सततं गच्छामि । इमं प्रत्यक्षवचनम् । तमिता विनाशिता अमतिः अज्ञानं येनासौ तमितामतिः तं तमितामतिम् । उत्तमः प्रधानः यतरस्वमिति सर्वत्र सम्बन्धः । मतः पूजितः ! अमाता अहिंसकः । अतिता सततगतिरहमिति सम्बन्धः । तोत्तुं प्रेरितुम् । तमितां अक्षमस्वरूपम् । अति पूज्या मुत् हर्षः यस्यासौ अतिमुत्, सर्वे इमे अतिमुदः, एतेषां मध्ये अथमतिशयेन अतिमुत् अतिमुत्तमः । किमुक्तं भवति-~-यतो भवतः प्रणामादक्रम क्षेम क्रमते स्तोतृणाम् ततोऽहमुत्तम: सन् अतिमुत्तमः सन् मत: अमाता खिताह तोत्तुं तमितां क्लेशितुं अतामि विगलं अमृतिम् ॥ ५१ ॥ हे विमलनाथ आप जन्ममरणरहित हैं, आपने समस्त "अज्ञानको दूरकर केवलज्ञान प्राप्त किया है, आप सर्वोत्तम और सर्वपूजित हैं । अहिंसक अर्थात् अहिंसाके प्रतिपादन करनेवाले हैं और मैं चतुर्गतियोंमें निरंतर परिभ्रमण करने For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy