SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । वियातला तया वियततया धृष्टत्वेन । विभो प्रभो । त्वाम् । अजेयः चीयत इत्यजेयः तस्यः सम्बोधनं अजेय । यजे पूजये । मत्वं विचार्य । तमित: नष्टः अन्तः क्षयो यस्यासौ तंमितान्तः तं तमितान्तम् । ततं प्रतिपादितं अमितः अमेयं वस्तु येनासौ ततामितः तस्य सम्बोधनं हे ततामित । एतदुक्तं भवति — भो चारुरुचां देव त्वां वन्दे यजे. वियातया । अन्याम्यस्यैव विशेषणानि ॥ २८ ॥ - ३.१ हे देव ! आप सद्भक्तोंके भी परम देव हो, संसारके सम्पूर्ण पदार्थोंको निरूपण करनेवाले हो । हे विभो ! हे अजेय ! मैं आपको अक्षय और अनन्त मानकर बड़ी धृष्टतासे नमस्कार करता हूँ और बड़ी धृष्टतासे ही आपकी पूजा करता हूँ । अर्थात् जब इन्द्र गणधरादिक देव भी आपके योग्य आपकी पूजा नमस्कारादि नहीं कर सकते तब आपके प्रति मेरा पूजन और नमस्कार करना धृष्टताके सिवाय और क्या हो सकता है ||२८|| इति पद्मप्रभस्तुतिः । मुरजः । स्तुवाने कोपने चैव समानो यन्न पावकः । भवानैकोपि नेतेव त्वमाश्रेयः सुपार्श्वकः ॥ २९ ॥ For Private And Personal Use Only स्तुवान इति - स्तुवाने वन्द्यमाने । कोपने क्रोधने कोपं करोतीति कोपनः अतस्तस्मिन् । च समुच्चये । एवावधारणे । समानः सदृशः । १ धृष्टेधिष्णुर्वियातच । २ ल्युट् च ।
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy