SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। अजुत्वम्, अप्रेक्षापूर्वकारित्वमित्यर्थः। क्षयम आर्नवं च श्वार्जवेन विद्येते क्षवाजवे यस्यासावक्षयार्जवः तस्य सम्बोधनं हे अक्षयार्जव । वजय निराकुर । अति पीडाम् । त्वं आर्य योगिन् । नः इत्यस्याहार्य: तेन सम्बन्धः । नः अस्मान् अव रक्ष । हे वर्य प्रधान । अमानोगौरव भमानं अपरिमाणं उरु महत् गौरवं गुरुत्वं यस्य सः अमानोगौरव: तस्य सम्बोधनं हे अमानोरुगौरव । एतदुक्तं भवति--हे देव त्वा बन्दे। अस्माकं अति वर्जय । अस्मान् रक्ष च ॥ २६ ॥ हे देव ! सुवर्णके समान गौरवर्ण ! आपका यह शरीर अत्यन्त मनोहर है। हे आर्य ! आप सर्वोत्तम हैं। आपको मैं बार बार नमस्कार करता हूं। हे अविनश्वर ! वीतराग ! आपकी महिमा अनन्त और सर्वश्रेष्ठ है । इसीलिये में प्रार्थना करता हूं कि मेरे जम्म मरण सम्बन्धी दुःखोंको दूर कर मेरी रक्षा कीजिये ॥ २६ ॥ इति सुमतिनाथस्तुतिः। भईभ्रमः। अपापापदमेयश्रीपादपद्म प्रभोऽर्दय । पापमप्रतिमाभो मे पद्मप्रभ मतिप्रद ॥ २७ ॥ अपापति-पापं पुराकृतं दुष्कृतम्, आपत् अन्यकृतशारीरमानसदुःखम्, पापं च आपञ्च पापापदौ न विद्यते पापापदौ ययोस्तो अपापापदो। अमेया अपरिमेया श्री लक्ष्मीः ययोस्तो अमेयभियौ । For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy