SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ स्याद्वादग्रन्थमाला। किमुक्तं भवति-हे अभिनन्दन अतमः स्वनतारक्षी सन् त्वं तमोहा सन् इत्येवमादिः सन् मां अभिरक्ष ॥ २१ ॥ हे अभिनन्दन जिनदेव ! आप अज्ञानान्धकाररहितहो । जो आपको नमस्कार करते हैं आप उनकी सर्वथा रक्षा करने वाले हो । आप मोहरहित हो। सबके नायक हो । अज हो । अनन्त चतुष्टय तथा समवसरणादि विभूतिकी शोभासे सुशोभित हो और सबके वन्द्य हो। हे प्रभो ! मेरी भी रक्षा कीजिये ॥ २१ ॥ ___ गर्ने महादिशि चैकाक्षरश्चतुरक्षरचक्रश्लोकः । नन्द्यनन्तर्यनन्तेन नन्तेनस्तेभिनन्दन । नन्दनर्द्धिरनम्रो न नम्रो नष्टोभिनन्द्य न ॥२२॥ नन्द्यनन्तति-चक्रं भूमौ व्यालिख्य गर्भ चक्रमध्ये चतसृधु महादिक्षु च एकाक्षरैः समानाक्षरैर्भावितव्यम् । चक्रमध्ये नकारं दत्वा, तस्यो बहिर्भागे अरमध्ये 'न्य' न्यस्य तस्याप्यूर्व महादिशि नकारं संस्थाप्य, नेमिमध्ये दाक्षणदिशि 'न्तर्वा' अक्षरे न्यसनीये । पुनमर्दादिशि नकार संस्थाप्य अरमध्ये 'न्ते' न्यस्य, गर्भे पुनरपि नकारो न्यसनीयः । पुनरपि गर्भे नकारः। अरमध्ये 'न्ते' न्यस्य, महादिशि नकारः । एवं सर्वत्र तस्य संदृष्टिः । सप्ताक्षराणि समानानि गर्भाक्षरेणैवैकेन लभ्यन्ते । अरमध्ये चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते । महादिक्ष्वपि चत्वार्यक्षराणि अन्यानि समानानि लभ्यन्ते एवमेतानि पञ्चदशाक्षराणि चक्रस्थितसप्तदशाक्षराणि गृहीत्वा श्लोकः सम्पद्यते । एवं सर्वे चश्लोका दृष्टव्याः । For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy