SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक । तासां ततिः संहतिः अमिताततीतिततिः । इतिः गमनं प्रसरः । अमिताततीतिततेः इतिः अमिताततीतिततीतिः । तां तस्यतीति अमितात. वीतिततीतिताः । तस्य सम्बोधनं हे अमिताततीतिततीतितः । किमुक्तं भवति । हे एवं गुणविशिष्ट मम आम रोगं आम विनाशय ॥ १४ ॥ हे भगवन् ! आपका यह सच्चा मोक्षमार्ग बड़े २ पुण्यवान और सुखी लोगोंको ही प्राप्त होता है। लोगोंको आप चतुर्मुख दृष्टिगोचर होते हो यह आपके अतुल अतिशयकी महिमा है । आपका ज्ञान भी परिपूर्ण है भाप मोहरहित हो तथापि संसारसम्बन्धी अनेक बडी बडी व्याधियोंको सहज ही नष्ट करदेते हो । हे भगवन् ! इसीलिये मैं प्रार्थना करता हूं कि मेरा भी संसारसम्बन्धी जन्ममरणरूप रोग सीधू ही नष्ट करदीजिये ॥ १४ ॥ पादाम्याससर्वपादान्तयमकः । गायतो महिमायते गा यतो महिमाय ते पद्मया स हि तायते पद्मयासहितायते ॥१५॥ गायतो मेति-यादृग्भूतः प्रथमः पादः तादृग्भूतो द्वितीयोपि । यादृग्भूतस्तृतीयः तादृशश्चतुर्थोपि अयते इति सर्वपादेषु समानं यतः अतो भवति पादाभ्याससर्वपादान्तयमकः । गायतः स्तुतिं कुर्वतः । के गै रै शब्दे इत्यस्य भोः शत्रन्तस्य प्रयोगः । महिमा माहात्म्यम् । अयते गच्छति । गाः वाणीः, गो इत्यस्य शसन्तस्य रूपम् । यतः यस्मात् । महिमानं अयते महिम्नायते स्म For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy