SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ San Mahavir Jain Aradhana Kendra Acharya Su Kasagar Gyanmandir . श्रीजम्म्स्वामिचरित्रम् । कुचेरदत्त दृष्टान्तः। यतो युवयोर्विवाहातिरिक्तं स्त्रीपुरुषसंयोगजन्यं पापकर्म नाभूत् । अद्यापि स्वं कुमार एव, तथैवेयमपि कुमार्येव । अथ तस्यै स्वस्ति मयात् । तां भातृभाण्डकयां कथयित्वा परित्यज । सौम्य । व्यापाराय दिग्यात्रा चिकीर्षुस्त्वं सकुशलं तां सम्पाय शीप्रमागच्छेः, इत्यहं शुभाशिर्ष ददामि, हे पुत्र सकुशलं पुनरागतस्य तवापरया कन्यया सार्धं विवाहं सोत्सर्व कारयिष्ये। ततो धर्मधीः कुबेरदत्तोऽपि मातृवचनमन्त्रीकृत्य कुबेरदचामुपेत्य तं निर्णय निवेदयामासावोचच्च-“हे भद्रे । स्वं पितृगृहं याहि त्वं भगिन्यसि, विवेकिन्यसि, दक्षासि च, तस्माद् यथोचितं कुर्याः। हे भगिनि! आवां पितृभ्यां बञ्चितौ किं कुर्वहे , अयं तयोर्न दोषः, “यत आवयोरीदृश्येव भवितव्यताऽऽसीत् । यतः पितरोऽपत्यं विक्रीणन्ति, मुश्चन्ति, अकृत्येऽपि योजयन्ति तत्कर्मणामेव दोषः।" ततः कुबेरदत्तो भगिनीमेवमुक्त्वा विहाय च ऋयाणकमाण्डमादाय मधुरानगरी प्रययौ । तत्र स व्यवहारेण पुष्कलं धनमुपार्जयत् । यौवनयोग्य विलास कुर्वाणश्चिरं न्यवसत् । एकदा रूपलावण्यवतीं वेश्यां कुबेरसेनां द्रव्यं दत्त्वा भायाँ व्यधात् । ततः कतिपये समये व्यतीते कुवेरसेनया सह वैषयिकसुखमनुभवतस्तस्यैकः पुत्रोऽजनि,"ईशं देवनाटकम् ।" ततः कुबेरदत्ताऽपि मातरं गत्वाऽपृच्छत्-" माताऽपि तथैव मम्जूषामाप्तित आरभ्य सर्वा कथां न्यवेदयत् । ततः सा तस्मिन्नेव काले परमं वैराग्यमासाथ मात्राजीत् , दुस्तपं तपस्तेपे च । प्रव्रजन्ती सा तां मुद्रिकां कचित् संगोपयामास । तथा परीषहान् सहमाना स्वमवर्तिन्या सह बिजहार । प्रवर्तिन्युपदेशमक्लेश शिरसि निदधानाया अखण्डतपसस्तस्यास्तपस्तरोरवधिज्ञानपुष्पमुत्पेदे। " सैकदा कुबेरदत्तः कथमस्तीति चिन्तयामास ! ततः कुबेरसेनासनवशात् सपुत्रं तं ददर्श । निर्मलहृदयैवं शुशोच-" अहो! सम्पति मम सहोदरो पराद इवाकृत्यकर्दममग्नस्तिष्ठति । एवं विचिन्त्य करुणाअलसारणिः सा तं प्रतिबोधयितुं साध्वीभिः सह मधुरापुरी 14 141 ॥१६॥ For Private And Personal Use Only
SR No.020402
Book TitleJambuswami Charitam
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherRamanlal Chhotalal Parikh
Publication Year1954
Total Pages65
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy