SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૩૮૯ Acharya Shri Kailassagarsuri Gyanmandir માલ દીક્ષાની મહત્તા— "आवाल भावओ जे गुरुपामुलाउ लद्ध सिक्ख दुगा | निच्छयवहार विऊ ते बट्टावंत तिथ ि || १५० ॥" " आवाल भावोति ये आवाल भावत्तः बाल्य मारभ्य गुरु पादमुलात् लब्धशिक्षाद्विका प्राप्तग्रहणाऽऽसेवना रूपशिक्षाद्वयास्ते निश्चय व्यवहार विद : गृहीतनय द्वय परमार्थाः सन्तस्तिर्थ स्थितिं वर्त्तयन्ति नान्ये ज्ञानाभ्यासाधीनत्वा तत्पवर्तनस्य ॥ १५० ॥" गुरुतच्च विनिश्वये वाचकवर श्री यशोविजयजी गणिः. · આલકાળથી આરંભાને જેએએ સદ્ગુરૂની સેવામાં રહીને ‘ ગ્રહણ 1 शिक्षा भने ' આસેવન શિક્ષા ' આ એ શિક્ષાએ ગ્રહણ કરી છે. પરમાર્થને ગ્રહણ કરનારા ખીજા વર્તાવી શકતા નથી, તે નિશ્ચય અને વ્યવહાર એ બન્નેય નયાના થઇને તીર્થીની સ્થિતિને વર્તાવી શકે છે, પણ કારણ કે તી'નું પ્રવર્તન એ જ્ઞાનાભ્યાસને આધીન છે. ’ કુટુમ્બત્યાગ કરવામાં પાપ નથીજ ! ભગવાન્ હરિભદ્રસુરીશ્વરજી મહારાજાએ શકા-સમાધાનરૂપે કરેલું તેનું સ્પષ્ટિકરણ, * for free for fiत पहाणंति मंदबुद्धिया । जं उवजोवंति तयं नियमा सव्वेऽवि आसमिणो ||७४ || उवजीवणाक जड़ पाहणं तो तओ पहाणयरा । हलकरिसग पुढवाई जं उवजीवंति ते तेऽवि ॥ ७५ ॥ सिभ णो ते उवगारं करेमु एतेसिं धम्मनिरयाणं । एवं मन्नति तओ कह पाहणं हवइ तेसिं ? ॥ ७६ ॥ a da de e किरियाए मंनिएण कि तथ्य ? | गाणाविरहिआ अह इअ तेसिं होइ पाहणं ॥ ७७ || ताणि य जईण जम्हा हुंति विसुद्धाणि तेण तेसिं तु । तं जुतं आरंभ अ होइ जं पावउत्ति ॥ ७८ ॥ अण्णे सयणविरहिआ इमीए जोगत्ति एत्थ मति । For Private and Personal Use Only
SR No.020396
Book TitleJain Prajamat Dipika
Original Sutra AuthorN/A
AuthorAll India Young Mans Jain Society Sammelan
PublisherAll India Young Mans Jain Society Sammelan
Publication Year1988
Total Pages434
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy