SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७२ | जैन न्याय - शास्त्र : एक परिशीलन २७ - व्यञ्जन पर्यायः, व्यञ्जनं व्यक्तिः, प्रवृत्तिनिवृत्ति - निबन्धनम्, जलानयनाद्यर्थं क्रिया- कारित्वम् २८ - गुण - पर्यायवद् द्रव्यम् २ε–सर्वम् अनेकान्तात्मकं सत्त्वात् ३० - प्रमाण - सिद्धम् अनेकान्तात्मकं वस्तु ३१ - प्रमाण - गृहीतार्थ - एकदेश-ग्राही प्रमातुः अभिप्राय - विशेषो नयः ३२ - नयो ज्ञातुः अभिप्रायः २३ - नयान्तर - विषय - सापेक्षः सन् नयः ३४--नय- य - विनियोग-परिपाटी सप्तभंगी ३५ - भंग - शब्दस्य वस्तु-स्वरूप-भेदवाचकत्वात् ३६ - सप्तानां भंगानां समाहारः सप्तभंगी ३७ - विधि-निषेधाभ्यां सप्तभंगी प्रवर्तते ३८-नय- प्रमाणाभ्यां वस्तु-सिद्धिः ३६-अर्थ-क्रिया- कारित्वं वस्तुनो लक्षणम् ४० - सिद्धोऽयं सिद्धान्तः आगम में प्रमाण ( स्थानांग सूत्र ) १ - नाणं पंचविहं - आभिणिबोहियनाणं सुयनाणं, ओहिनाणं, मणापज्जवनाणं, केवलनाणं , Acharya Shri Kailassagarsuri Gyanmandir २ - दुविहे नाणे पण्णत्ते - पच्चक्खे चेव परोक्खे चेव ३ - पच्चक्खं दुविहं पण्णत्तं - इन्दिय - पच्चक्खं नो इन्दिय-पच्चक्खं च ४- सत्त मूल नया पण्णत्ता गमे, संग, बवहारे, उज्जुसुए, सद्द, समभिरूढे, एवंभूए ५ - आवस्यं चउविहं पण्णत्त नाम आवस्यं ठवणा आवस्सयं, दव्व आवस्सयं, भाव आवस्सयं तर्क -संग्रह ( अन्नं भट्ट -कृत ) १. प्रत्यक्ष ज्ञान - करणं प्रत्यक्षम् २. इन्द्रियार्थ संनिकर्ष - जन्यं ज्ञानं प्रत्यक्षम् ३. तद् द्विविधं निर्विकल्पकं सविकल्पकं च ४. अनुमितिकरणम् अनुमानम् For Private and Personal Use Only
SR No.020394
Book TitleJain Nyayashastra Ek Parishilan
Original Sutra AuthorN/A
AuthorVijaymuni
PublisherJain Divakar Prakashan
Publication Year1990
Total Pages186
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy