SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रमाण नय तथा निक्षेप लक्षण और भेद ---- तत्त्वार्थ-सूत्र (आचार्य उमास्वाति) १-प्रमाण-नयैरधिगमः २-मतिश्र तावधिमनःपर्यायकेवलानि ज्ञानम् ३-तत् प्रमाणे ४-आद्य परोक्षम् ५-प्रत्यक्षमन्यत् ६-तद् इन्द्रियानिन्द्रियनिमित्तम् ७-अवग्रहेहावायधारणा ८-श्रुतं मतिपूर्व द्वि-अनेक द्वादशभेदम् ६-मति-श्रु तयोः निवन्धः सर्वद्रव्येषु असर्वपर्यायेषु १०-रूपिषु अवधेः ११-तदनन्तभागे मनःपर्यायस्य १२-सर्व द्रव्य-पर्यायेषु केवलस्य १३–मति-श्र तावधयो विपर्ययश्च १४-नेगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्दा नयाः १५-आद्य-शब्दौ द्वि-त्रि भेदी प्रमाण-मीमांसा (आचार्य हेमचन्द्र) १-सम्यग् अर्थ-निर्णयः प्रमाणम् २-अनूभयत्र उभय-कोटि-स्पर्शी प्रत्ययः संशयः ३-विशेष-अनुल्लेखी अनध्यवसायः ४-अतस्मिन् तदेव इति विपर्ययः । ५-प्रामाण्य-निश्चयः स्वतः परतो वा ६-प्रमाणं द्विधा For Private and Personal Use Only
SR No.020394
Book TitleJain Nyayashastra Ek Parishilan
Original Sutra AuthorN/A
AuthorVijaymuni
PublisherJain Divakar Prakashan
Publication Year1990
Total Pages186
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy