SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासगरा, सागर-वर-गंभीरा, सिद्ध सिद्धि मम दिसंतु. ७ 'चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु. આ પંક્તિનું ગાન સમૂહ સ્વરમાં કરી શકાય. ૧. ગણધર પૂજાવિધિ ॐ ह्रीं श्री गणसंपत् समृद्धाय इन्द्रभूति-सुधर्मा प्रमुख गणधराय नमः (सुभा४सि. १२वी) ૭. આગમ પૂજાવિધિ ॐ ही श्री द्वादशांगीममाय श्री आगमपुरुषाय नमः ૮. કુલદેવી વિધિ ॐ हीं श्री कुलरक्षणाय स्वकुलदेव्यै नमः ૯. રાષ્ટ્રગાહુકા વિધિ પ્રાચીન આર્ય પરંપરામાં નિર્દિષ્ટ શક્તિ સ્વરૂપા અષ્ટમાતૃકા, જે માતાની જેમ રક્ષણ, પાલન અને સંવર્ધન કરે છે. મંત્રોચ્ચાર દ્વારા તેમના નામસ્મરણપૂર્વક તેમનું પૂજન-અર્ચન કરવામાં આવે છે. (१) ॐ हीं नमो भगवति ब्रह्माणि, वीणा-पुस्तक-पद्माक्षसूत्रकरे, हंसवाहने, श्वेतवर्णे,(२) ॐ हीं नमो भगवति मोहेश्वरी शूलपिनाककपालखट्वांगकरे, चंद्रार्द्धललाटे, गजचर्मावृते,शेषाहि-बद्धकांचीकलापे, त्रिनयने, वृषभवाहने, श्वेतवर्णे, (३) ॐ ह्रीं नमो भगवति कौमारि, षण्मुखि, शूलशक्तिघरे वरदाभयकरे, मयूर-वाहने, गौरवणे, (४) ॐ ह्रीं नमो भगवति वैष्णावि, शंखचक्र-गदाशार्ङ्ग-खड्गकरे गरुडवाहने कृष्णवर्णे, (५) ॐ ह्रीं नमो भगवति वाराहि, वराहमुखि, चक्रखड्गहस्ते, शेषवाहने, श्यामवर्णे, (६) & न ॐ For Private and Personal Use Only
SR No.020392
Book TitleJain Lagna Sanskar
Original Sutra AuthorN/A
AuthorJaksha Sunil Shah
PublisherJain Shravika Seva Samsthan
Publication Year2008
Total Pages55
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy