SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एसो पंच-नमुक्कारो, सव्व-पाव-प्पणासणो। मंगलाणं च सव्वेसि, पढमं हवइ मंगलं ॥१॥ मंगलश्लोक अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्री सिद्धान्त-सुपाठका मुनिवराः रत्नत्रयाराधका पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मंगलम् ॥ ॐ हीं अहम् श्री गौतमस्वामिने नमः । ॐ हीं अहम् श्री गौतमस्वामिने नमः । ॐ हीं अहम् श्री गौतमस्वामिने नमः । (૩) આત્મરક્ષા મંત્ર - વજપારસ્તોત્ર ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकं । आत्मरक्षाकरं वज्र-पंजराभं स्मराम्यहं ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितं । ॐ नमो सिद्धाणं, मुखे मुखपटं वरं ॥२॥ ॐ नमो आयरियाणं, अंगरक्षातिशायिनी। ॐ नमो उवज्झायाणां, आयुधं हस्तयोर्दृढं ॥३॥ ॐ नमो लोए सव्व-साहणं, मोचके पादयोःशुभे । एसो पंच-नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्व-पाव-प्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिगंगार खातिका ॥५॥ स्वाहांतं च पदं ज्ञेयं, पढमं हवई मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ NMAASAMBAHANI 483804898508885606063dssssssdKAR For Private and Personal Use Only
SR No.020392
Book TitleJain Lagna Sanskar
Original Sutra AuthorN/A
AuthorJaksha Sunil Shah
PublisherJain Shravika Seva Samsthan
Publication Year2008
Total Pages55
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy