SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. वति तुंगमूलत्रिकोणस्वातिमित्रमित्रराशिस्थितशुभग्रहयोगश्चबलस्यादित्यर्थः यत्तु तुंगादीतिग्रहयोगइतियोगवि टी.नी. भागंकृत्वातुंगादिबलंग्रहयोगबलंचेत्युक्तपंथैस्तनपापढग्योगइतिसूत्रेणपापयोगबलमुक्तमेवग्रहयोगइतिसूत्रेणैवतदर्थ लाभात्पापदृगित्येववक्तव्येयोगपदंव्यर्थस्यात् तस्मात्पापग्रहाणांयत्रकुत्रस्थितानामपियोगेबलंशुभग्रहाणांतुतुंगादि | स्थानामेवयोगेबलंनत्वन्यत्रस्थानामितिभावः इतिचत्वार:कारकयोगइत्यादिनात्रयःपूर्वोक्ताःएकोयमितिचत्वारःप्रा णाइत्यर्थः पूर्वोक्तचरदशायांक्रमव्युत्क्रमभेदमाह २६ स्त्रिभिस्त्रिभिभैरसमंचपदानिचत्वारिभवंति चकइति लग्नान पंचमेपदक्रमात्प्राक्प्रत्यक्कं १७ चरदशायामत्रशुभःकेतुः २८ ॥७॥ द्वितीयंभावबलंचर नवांशे १ दशाश्रयोहारं २ ततस्तावतिर्थाचं ३ वमेओजपदांतर्गतराशिश्चेत्क्रमात् युग्मपदा तर्गतराशिश्चेव्युत्क्रमाद्दशानेयापूर्वचरदशावर्षानयनमात्रमुक्तं क्रमव्युत्क्रमभेदस्तुनोक्तस्तरमादत्रोक्तं दशारंभावधे रनुक्तत्वालग्नमेवात्रग्राममिति २७ अस्यांचरदशायांकेतुःशुभःशुभग्रहफलदइति२८ इतिश्रीजैमिनिसूत्रव्याख्यायां है। सुबोधिन्यांद्वितीयाध्यायस्यतृतीयःपादः॥३॥चरराशेर्नवांशदशायांदितीयंभावबलंस्वामिगुरुज्ञहग्योगइतिफलादेशा ॥३४॥ यग्रालमित्यर्थः अथाहारबाझराशीदर्शयति १ स्पष्टम् २ यस्मिन्कालेयस्यराशेर्यादशाचरस्थिरपर्यायतस्तद्दशाश्रयोरा For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy