SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥३१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वियोगेदृष्टौ वासत्यांराज हेतोर्मरणम् १४ तृतीयेचंद्रेणयुतेदृष्टेवायक्ष्मतः क्षयरोगान्मरणम् १५ तृतीयकुजेनयुतेदृष्टेवाटी... व्रणादितोनिधनम् १६ तृतीयेशनिनायुतेदृष्टे वातरोगतोनिधनम् १७ तृतीयेशनिगुलिकाम्यांयुते दृष्टेवाविषादिभिर्मर | णम् गुलिकस्य स्पष्टीकरणमन्यत्रानुसंधेयम् १८ तृतोये केतुनायुतेदृष्टेवाविषूच्यादितोमरणम् १९ तृतीयेचंद्रगुलिका भ्यांयुते दृष्टेवाक्रमुकमदादिनासत्वरंमरणम् २० तृतीयेगुरुणायुते दृष्टेवाशोफादिभिर्निधनम् २१ तृतीयेशुक्रेणयुतेदृष्टे चंद्रेणयक्ष्मणः १५ कुजेनव्रणशस्त्राग्निदाहाद्यैः १६ शनिनावातरोगात् १७ मंदमदि भ्यांविषसर्पजलौइंधनादिभिः १८ केतुनांविषूचीजलरागाद्यैः १९ चंद्रमादिभ्यांपूगम दानकवलोदिभिःक्षणिकं २० गुरुणाशोफाऽरुचिवमनाद्यैः २१ शुक्रेणमेहात् २२ मिश्रेमिश्रात् २३ चंद्रदृग्योगान्निश्चयेन २४ शुभैः शुभेदेशे २५ पापैः कीकटे २६ वाप्रमेहरोगान्निधनम् २२ तत्तद्रोगानांबहूनां तृतीयेयोगेदर्शनेवाऽनेक रोगान्निधनम् २ तृतीयेतत्तद्ग्रहयोगदर्शनस त्वेतत्रैवचंद्र दृष्टियोगसत्वेतत्तद्रोगान्निश्चयेनमरणं वक्तव्यमित्यर्थः एतेनचंद्रदृग्योगाभावे तृतीयस्थानगे नापितत्त | हेणतत्तद्रोगमरणेसंदेहइतिध्वनितम अथनिधने देशभेददर्शयति सूत्राभ्यां २४ स्पष्टम् २५ अत्रबहुत्वमविवक्षितं तृती For Private and Personal Use Only 10000008 ॥३१॥
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy