SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जै. सू. ॥२६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यथा चेदन्यथेति प्राग्वद्योजनांतत्रापवादंदर्शयति २७ उक्तस्थानेषुशुभग्रहयोगप्रकरणे पूर्णे दुशुक्रयोर्योगे सतिनक टी. नी. क्ष्यावृद्धिः किंत्वेकराशिवृद्धिरेवेत्यर्थः पापयोगेनयः कक्ष्या -हासउक्तस्तत्रापवाददर्शयति २८ शनावुक्तस्थानगेस तिनकक्ष्या -हास: किंत्वे कराशि-हासएवेत्यर्थः अत्रचंद्रशुक्रशनीनां प्राधान्येनयोगकर्तृत्वेनग्रहांतरेषुयोग करेष्वपिएक राशेर्वृद्धि हासोवास्यान्नतुकक्ष्यायाइत्यर्थः अथसकलायुर्योगापवादत्वेन निधनयोगंस्थिरदशामालंब्याह २९ खंड | मनतिक्रम्य यथाखंडस्थिरदशायांशशिनंदपावकाइतिवक्ष्यमाणायां दीर्घमध्याल्पायुर्भेदेन पूर्णायुषस्त्रेधाखंडकरणायः पूर्णेन्दुशुक्रयोरेकराशिवृद्धिः २८ शनौविपरीतं २९ स्थिरदशायां यथाखंड निधनं ३० तत्रर्क्षविशेषः ३१ पापमध्येपापकोणेरिपुरोगयोः पापेवा ३२ खंडः समागतस्तस्मिन्नेव खंडेनिधनं भवतीत्यर्थः एवंचवक्ष्यमाणप्रकारेणनिधनाश्रयखंडात्पूर्वखं डेनिधनलक्षणा | क्रांतराशेर्दशायामागतायामपिननिधनंस्यात् किंतु क्लेशः स्यात् ३० अथदीर्घमध्याल्पायुर्भेदेन मरण खंडे निर्णीतेन | विशेषतोमरणकालज्ञानमितः संभवतीत्यत्राह तत्रनिधनेऋक्षविशेषः राशिविशेषोस्तीत्यर्थः ३१ सराशिविशेष: कइ | त्यपेक्षायामाह पापइयमध्यगतराशिदशायां प्रथमदशाप्रदराशेस्त्रिकोणेद्दादशाष्टमयोर्वा पापयोगे सति तद्राशिदशायां For Private and Personal Use Only ॥२६॥
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy