SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi सररस जै. स. ॥२५॥ वृद्धाः एकोष्टमेशःस्वोच्चस्थःपर्यायादप्रयच्छति नीचस्थोनाशयेत्पर्याया मायषिनिश्चिते नीचरंधेशसंयुक्ताःपर्याया। पृथक्पृथक् ग्रहाविनाशयंत्येवंनिर्णीतेपरमायुषि उच्चरंधेशसंयुक्तग्रहै प्रत्येकमुन्नयेत् एकैकमर्द्धपर्यायपरमायुषिनिश्चि | ते अयमर्थः आयुःपितृदिनेशाभ्यामित्यनेनाष्टमेशउच्चस्थश्चेत्स्वपर्यायाईस्वदशाईमधिकंददाति नाथांताइतिरीत्या यावदायुरायाति तस्मिन्पुनरपितदर्धमधिकंयोजनीयमितियावत् अष्टमेशोनीचराशिगश्वेदायुष्यर्द्धनाशयेत् एवमेव नीचाष्टमेशयुक्ताग्रहाअपिस्वदीयमानायुष्यर्द्धमर्द्धनाशयेयुः एवमुच्चाष्टमेशसंयुक्ताग्रहाः स्वदीयमानायुषिस्वदशा | राशितःप्राणः २१ रोगेशयोःस्वतऐक्येयोगेवामध्यं २२ ईमधिकंदद्युः एवमेवलग्नेशादयोपिग्रहा: उच्चनीचगुणतोद्धि हासौकुर्युरितिसंप्रदायः अस्मिन्प्रकरणेकिंबलंग्रामं मित्याशंकायामाह २० अत्रराशितोबलंग्रालंकारकयोगःप्रथमोभानामित्यादिकंवक्ष्यमाणबलंयासम् अत्रांशाधिक्य बलंनग्राह्यमित्यर्थः अथप्रकारांतरेणमध्यायुयोगमाह २३ लग्नात्सप्तमाञ्चरोगेशयोरष्टमेशयोःस्वतःकारकेणैक्ये सतियोगेवासतिपितृलाभेत्यादिसूत्रेणप्राप्तदीर्घायुषामपिमध्यायुरेवभवतीत्यर्थः जातकशास्त्रांतरे लग्नस्यास्मिन्यंथे । कारकस्यप्राधान्यादष्टमेशयोगेनायुषोन्हासएवेतिविभावनीयम् २२ अथदीर्घादियोगेषुकक्ष्या-हासमाह पितृलाभ ८८८८८८८८८८00000000000000000000000000000 ॥२५॥ For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy