________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशायनमः॥ ॥सृष्टिस्थित्यंतकीहरिहरविधिभिःसेवितानंददात्रीनानांतंत्रोक्तमागैर्मनिभिरपिधियानालचं द्रोज्वलांगी आरक्ताभत्रिनेत्राशिवशवनिलयाराजराजेश्वरोसावाचंनोरातनोतुप्रतिपदकठिनेजैमिनेसूत्रसंघे १ वि वस्व इंशाण्यावनिपतिवरश्रीरणजितोदयांभोधेचातवकरुणयाजैमिनिमुनेःनिरालंबेशालेजननिगिरिजेयास्यतिन किंसुटीकामेकामोहदिसमभिपूर्तिरचयितुं २ अथप्राक्तन कर्मज्ञानानुष्ठेयकाशीषासादिनाजगदुद्धारांचकीर्षः करु सणासिंधुजैमिनिमुनिः प्रेप्सितग्रंथप्रतिबंधकोपशमनायश्रीशंकरप्रणतिपूर्वकंसकललोकशुभाशुभसूचकजातकशा
श्रीगणेशायनमः ॥ उपदेशव्याख्यास्यामः १ अभिपश्यन्त्यक्षाणि २ पार्श्वभेच ३ स्त्रमनष्ठातुंप्रतिजानीते उचतत्पदंउपदंतस्येशःशंकरस्तंव्याख्यास्यामः नमस्कुर्मःउकारः शंकरःप्रोक्तइत्येकाक्षरको शःप्रकृतार्थस्तुउपदिश्यतेप्रकाश्यतेप्राक्तनशुभाशुभकर्मानेनेत्युपदेशोजातकशास्त्रविशेषस्तंव्याख्यास्यामः कथयि प्यामइति नन्वस्मिनुशास्त्रेकिमन्यशास्त्रतोदृष्टिविलक्षणोतान्यशास्त्रप्रसिद्धैवेतिसंशयं परिहरनाह १ ऋक्षाणिराशयः अभिसम्मुखंपार्श्वभेपार्श्वराशीचपश्यंतिअवलोकयंतिकमतश्चरेऽष्टमपंचमैकादशराशय:स्थिरेषष्ठतृतीयनवमराशयः हिःस्वभावेसप्तमचतुर्दशमराशयस्तथाभवन्तीतिदृष्टिचक्रेद्रष्टव्यंद्धिकारिकाच चरंधनविनास्थास्नस्थिरमंत्यंतविना
For Private and Personal Use Only