SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatirth.org ॥२०॥ केस ज्वरवतीस्यात् १५ उपपदहितीयेबुधकेतुभ्यायोगेस्थूलास्त्रीस्यात् १६ बुधगृहेभौमगृहेवोपपदहितीयगतेसतिशनि दी. नी. भौमाभ्यायोगेनासिकारोगवतीस्यात् १७ बुधकुजान्यतरक्षेत्रेउपपदहितीयगेसतितत्रगुरुशनियोगेकर्णरोगवतीनरह कानाडिकानिःसरणरोगवतीचस्यात् १८ १९ बुधकुजान्यतरक्षेत्रगेउपपदहितीयेगुरुराहुभ्यायोगेदंतरोगवती स्यात् २० कन्यातुलान्यतरगेउपपदहितीयेशनिराहुभ्पांयोगेपंग्वीवातरोगवतीवास्यात् २१ यद्युपपदहितीयेशुभ बुधकेतुभ्यांस्थौल्यं १६ बुधक्षेत्रेमंदाराभ्यांनासिकारोगः १७ कुजक्षेत्रेच १८ गुरुशनिभ्यांकर्णरोगःनरहकाच १९ गुरुराहुभ्यांदंतरोगः २० शनिराहुभ्यां कन्यातुलयोःपंगुर्वातरोगोवा २१ शुभदृग्योगान्न २२ सप्तमांशग्रहेभ्यश्चैवं २३ बुधशनीशुक्रचानपत्यः २४ पुत्रेषुरविराहुगुरुभिर्बहुपुत्रः २५ योगोदृष्टिस्यिात्तर्हिनिरुक्तादोषानस्यः २२ उपपदाय:सप्तमोभावस्तद्धावस्थनवांशश्चताभ्यांतयोःस्वामिनौग्रहो ताभ्यांचद्वितीये एवंपूर्वोक्तानिफलानिसमुन्नेयानि तदुक्तंवडैः सप्तमेशाहितीयस्थेप्येवंफलमुदाहृतमिति २३ उप ॥२०॥ पदात्सप्तमांशयहरुबधशनिशुक्रयोगेसत्यपत्यहीनोभवति २४ उपपदात्सप्तमांशयहेभ्यः पंचमस्थानेषुरव्यादिषुस । 100000000001480000000000000000000000000000000000000 For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy