SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पठितेषुबुद्धिकेषुनसमुच्चयनियमइतिवाच्यम् एवमक्षाणांतदीशानांचशुभसंबंधेनिरोधमात्रंपापसंबंधाच्छंखलाप्रहारा दयः ऋक्षाणांदिहादशादिहिकानांपूर्वोक्तरीत्याशुभसंबंधेसतिहितीयहादशयोरित्यादिदिकयोरेन्यतरयोगघटकतया शासंबंधश्चेनिरोधमात्रम् नतुपीडापापसंबंधात्केवलपापसंबंधाच्छंखलादयोभवंति दिद्दादशादिषुशुभसंबंधाभावेपि दादशेशादिषशभसंबंधेसतिनिरोधमात्रपापसंबंधेतशंखलादयोभवंतीत्यर्थः ४२ अथनेत्रभंगयोगमाह शुकालग्ना द्रोणपदस्थः पंचमराश्यारूढस्थोराहुः सूर्यदृष्टश्चेनेत्रनाशकरःस्यात् ४३ स्वादात्मकारकाच्चतुर्थगयोः शुक्रचंद्रयोः । शुक्रागौणपदस्थोराहुःसूर्यदृष्टोनेत्रहा ४३ स्वदारगयोःशुक्रचंद्रयोरातोघराजचिन्हा .. निच ४४ उपपदंपदंपित्रनुचरात् १ सतोःआतोयवायविशेषोराजचिन्हानिपताकादीनिचस्युः ४४ || जैमिनिसूत्रव्याख्यायांसबोधिन्यांप्रथमाध्यायस्यतृतीयपादः ॥३॥ अथोपपदादिकमवलंब्यफलमादिशति तत्रादावुपपदंलक्षयति लग्नानुचरात्पदंलग्नात्हादशस्यराशेर्यत्पदंतदुपपदमित्यर्थः ननुपित्रनुचरपदेनहादशस्यबोधःक थमितिचेत् उच्यते पितृलग्नमनुचरंद्वितीययस्यतिव्युत्पत्याग्रहाणयनुपित्रनुचरादितिपाठस्वीकृत्याखंडात्सप्तसं ख्यालाभात्सप्तमात्पदमुपपदमितिपंथैरुक्तम् तदयुक्तम् एवंचेल्लाघवात् उपपदंपदलाभादितिसूत्रप्रणीतस्यादित्यलम् । For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy